________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
जलाशयोत्सर्गतत्त्वम्।
कुर्यात् । तत्र प्रथमतः पिङ्गभूश्म थुकेशाक्ष इत्यनेन ध्यावा पारुणपाकयज्ञे अग्ने त्वं वरुण नामासौति नाम कुयात् यथा प्रतिष्ठायां लोहितो वास्तुयारी प्रजापतिः। जलाशयप्रतिष्ठायां वरुण: समुदाहृतः' इति मत्स्यपुराणात् तत आवाह्य पूजयित्वा समित्प्रक्षेपानन्तरं महाव्याहृतिहोमं लत्वा समुद्र ज्येष्ठा इत्यादिचतुर्भिमन्वेश्चतन आहुतीर्जुहुयात् ओम् तत्वायामौति ओम् तदिदनक्तमिति ओम् शुन: शेफोयामौति ओम अवेतेहलो वनु इति श्रोम् उदुत्तममिति पञ्चभिः । श्रीम् तब्रो. पुग्ने इति ओम् स त्वनोऽग्ने इति द्वाभ्याम् ओम् इमं मे श्रुधी हर वरु इत्ये केन एवं स्थानत्रयोक्तहृचोक्तः प्रत्येक मष्टाभिमन्वैश्चतुरावत्तं भृगुगोत्रभार्गवप्रवरच पञ्चावत्तं सुचा जुहुयात् अग्नये विष्टि क्वते च ततः कुण्डि कोलविधानेन शेषं समा. पयेत्। नव वै प्राणा इति नवाहुतिस्तु मार्जनान्त इति मार्जनं यजमानाभिषेकः । तद्दिधानन्तु मत्स्यपुराणे 'गजाश्वरथ्या वल्मीकसङ्गमे इदगोकुलात्। मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा। रोचनान्तु ससिद्वार्थान् गन्धान् गुग्गुलु. मेव च। स्नपनं तस्य कर्तव्य पञ्चभङ्ग समन्वितम् । पूर्त का महामन्त्र रेवं कृत्वा विधानतः । पञ्चभङ्गाः शान्ति कपौष्टिककल्पतरूताः। अश्वत्थोडुम्बरप्लक्षवटचूतस्य पल्लवाः। महामन्त्र : सुरास्त्वामित्वादिभिः । एतत् पय॑न्तोऽपि कूपेऽपि कापिले 'ऐशान्यां स्थापपेद यूपं खातात् पञ्चकरान्तरम् । यूपवृक्षेति मन्त्र ण सर्पाकारं सुशोभनम् । पूजयित्वा तु वस्त्रायैस्ततो यष्टिं प्रचालयेत्' मास्य वारनिमात्री यूपः स्यात् क्षौरिक्षविनिर्मितः। यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता'। चौरिबन्दोऽत स्थादिः। ततो धेनु सचेलकण्हाद्युक्त विशेषणविशिष्टां जलेऽवतारयेत्। तथाच हयशौर्षे
For Private and Personal Use Only