SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५६ कृत्यतत्त्वम् । सङ्कल्पा गङ्गाव्यतिरिक्त जलमात्रेऽपि स्नानं कर्तव्य प्रतिदिन सङ्कल्पे तु आरभ्य मकरस्थरविं यावत् प्रत्यहमिति न वक्तव्य किन्तु मास्य नन्तरं मकरस्थ रवावित्यधिकं वत्ताव्यम्। चान्द्र. स्नानवाक्यन्तु वैशाखकत्येऽनुसन्धेयम्। तत्र सङ्कल्प कृत्वा यथोक्त विधिना खानेतिकत्तं व्यतां विधाय प्रोम् 'दुःखदारिद्रानाशाय यौविष्णोस्तोषणाय च। प्रातःस्त्रानं करोग्यद्य माघे पापप्रणाशनम्। मकरस्थ रवी माघे गोविन्दाच्युतमाधव । स्नाननानेन मे देव यथोक्तफलदो भव' इत्युच्चार्य सायात् । ततो 'वासुदेवं हरि कृष्ण श्रीधरञ्च स्मरेत्ततः'। ओम् 'दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्'। चान्द्रनाने मकरार्कास्पृष्टकाले मकरस्थ रवावित्यस्य न पाठः। असमवेतार्थत्वात्। तीधे तु 'माघमासमिमं पुण्यं नाम्यहं देव माधव। तीर्थ स्यास्य जले नित्यं प्रसौद भगवान् हरे'। इति पठित्वा दुःखदारिद्रानाशाये. त्यादिकं पठितव्यम्। गङ्गायान्तु पद्मपुराणे 'दिने दिने सहस्रन्तु सुवर्णानां विशांपते। तेन दत्तं हि गङ्गायां यो माघे स्नाति माधव'। मानव इत्यपि क्वचित् पाठः । एकदा सङ्कल्पे तु प्रतिदिनसहस्रसुवर्णदानजन्यफलसमफलप्राप्तिकाम: श्रीविष्णुप्रौतिकामो वा माघमासं यावत् प्रत्यहं गङ्गायां प्रातःस्नानमहं करिष्य इति वाक्य विशेषः प्रतिदिनसङ्कल्प तु सहस्रसुवर्णदानजन्यफलसमफलप्राप्तिकामो विष्णुप्रौतिकामो वा गङ्गायां प्रातःस्नानमहं करिष्ये इति यथोक्तविधिना सानेतिकर्तव्यतां विधाय प्रोम् 'माघमासमिमं पुण्य माम्यहं देव माधव। तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे। दुःखदारिद्रानाशाय श्रीविष्णोस्तोषणाय च। प्रातःवानं करोम्यद्य माधे पापप्रणाशनम्। मकरस्थ रवौ माघे For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy