________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शहितत्त्वम्।
३२१ नादौ पौठादिनिषेधात्। अघनिमित्तेन कटादिविधानादधमस्तरः कटादिरिति। अशक्तविषये रत्नाकरे विशेषमाहापस्तम्बः । 'भार्थ्याः परमगुरुसंस्थायां चाकालमभोजनं कुर्वी. रविति'। संस्था मरणम् आकालं यत्र काले मरणं भूतं पर. दिने तत्कालपर्यन्तम्। आदिपुराणे। 'अशौचमध्ये यत्नेन भोजयेत्तु सगोत्रजान्'। विष्णुपुराणम्। 'शय्यासनोपभोगक्ष सपिण्डानामपोष्यते । अस्थि मज्जयनादूच संयोगो न तु योषि. ताम् । तथा 'दातयोऽनुदिनं पिण्ड : प्रताय भुवि पार्थिव । दिवा च भक्त भोतव्यममांसं मनुजर्षभ'। अत्र सपिण्डानां पिण्डदानार्हदिवसपर्यन्तममांमभक्षण श्रुतेः । मत्स्यमांसानि न भषयेयुराप्रदानादिति गोतमसूत्रेऽपि आप्रदानादिति पदम् एकादश्यामयुग्मान् भोजयेन् मांसवदिति कात्यायनसूत्रोता
वाडौयमांसदानाहदिनोपलक्षणम् । __ अथ पिण्डोदकाटिटानम्। पारस्करः। 'प्रेताय पिण्डं दत्त्वावनेजनदानं प्रत्यवनेजनेषु नामग्रहणं मृण्मये तां रात्रिं विहायसि क्षौरोदके निदध्यः। प्रेतात्र नाहि पिब चेदं क्षौरमिति उच्चायें ति'। अत्र दानशब्देन पिण्ड. दानमुक्तं बहुवचनात्। तेनावनेजनपिण्डदानप्रत्यवनेजनेषु नामग्रहणं नाम ग्रहीत्वा प्रतपिण्डानुष्ठानं समाप्य विहायसि रात्रौ क्षीरोदके। प्रेतात्र नाहि पिब चेदं तौरमित्युच्चार्य निदध्यः। प्रादिपुराणे। प्रथमेऽहनि यो दद्यात् प्रेतायान्न समाहितः। यत्नान्नवस चान्येषु स एव प्रददात्यपि। मृण्मयं भाण्डमादाय नवं स्नातः सुसंयतः। लगुरुं सर्वदोषघ्न ग्रहीत्वा तोयमानयेत्। ततश्चोत्त. रपूर्वस्यामग्निं प्रज्वालयेद्दिशि। तण्डलप्रसृती तत्र प्रक्षाल्व हिपचेत् स्वयम्। सपवित्रस्तिलैर्मिश्रां के शकीटविवर्जिताम् ।
For Private and Personal Use Only