________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
शहितत्त्वम्।
हारोपान्ते ततः क्षिता शहां वा गौरसत्तिकां तत्पृष्ठे प्रस्तरे दर्भान् याम्याग्रान् देशसम्भवान् । ततोऽवनेजनं दद्यात् संस्मरन् गोत्रनामनौ। तिलसर्पिर्मधुक्षौरैः सञ्चितं तप्तमेव हि। दद्यात् प्रेताय पिण्ड न्तु दक्षिणाभिमुख स्थितः । फल. मूलगुड़क्षीरतिलमिश्रन्तु कुत्रचित्। अध्यॆः पुष्पैस्तथा धूपै.
पैस्तोयैः सुशीतलैः। ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिड. मर्चयेत्। प्रयाति यावदाकाशं पिण्डाहाष्पमयो शिखा। तावत्तत्सन्मख स्तिठेत् सर्व तोये ततः क्षिपेत् । दिवसे दिवसे रेयः पिण्ड एवं क्रमेण तु। सद्यःशौचेऽपि दातव्याः सर्वेऽपि युगपत्तथा। वाहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि। हितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि। एकस्तोयाञ्जलि. स्त्व वं पात्रमेकच्च दीयते। हितोये हौ हतीये बोन् चतुर्थे चतुरस्तथा। पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव हि। अष्टमेऽष्टौ च नवमे नव वै दशमे दश। येन स्य: पञ्चपञ्चा. शत्तीयस्थाञ्जलयः क्रमात् । तोयपावागि तावन्ति संयुतानि तिलादिभिः'। प्रवाहः पदमहोरात्रपरम्। 'राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नानदानादिकं कुर्युनिशिकाम्यव्रतेषु च'। इति देवल्लवचनेऽत्ययै मरणे रात्रावपि खानदानादिविधानात् एवमेव श्रादविवेकः । अतएव प्रागुक्त विष्णु पुराण. वचनेऽनुदिनमिति दिवा चेति पृथगुक्त पिण्डदानेऽनुदिनमित्यत्र दिनपदश्रवणात् दिमपदमहोरात्रपरम्। भोजने दिवा चेति दिवापदं सूर्यावच्छिनकालपरम्। अन्यथा पूर्व वापि तथात्वे दिवाचेति पौनरुत्त्यापत्तेः। एतेन दिवसपद. अवणादात्रौ पिण्डो न देय इति मैथिलमतमपास्तम् । पत्र दशमदिनपर्यन्तं प्रतिदिन पिण्डदानाभिधानात्। 'पिण्डयज्ञाता देयं प्रतायान दिनत्रयम्' इति याज्ञवल्करोयदिन
For Private and Personal Use Only