SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। ३२१ बयपिण्डदानावश्यकार्थमङ्गास्पृश्यत्वेऽपि तहानार्थञ्चेति हार. लतादयः। स एवेत्येवकारात् प्रथमपिण्डदातैव दशपिण्डदानेऽधिकारीति दर्शयति। तेन पुत्वादेरसविधाने यद्यन्येन प्रथमपिण्डो दत्तस्तदा दशाहमध्ये पुत्वादेरागमनेऽपि दाशा. हिकपिण्डदानं पुत्वादिना न कर्त्तव्यम् । पुत्वादिस्तु दाशा. हिकपिण्डदानातिरिक्त सर्व कुर्यादिति हारलता। आश्वलायनगृह्यपरिशिष्टम्। 'असगोव: सगोत्रो वा यदि स्त्री यदि वा पुमान्। प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत्'। न च भरतदत्तपिण्डानन्तरम्। 'ऐनदं वदरोन्मित्रं पिण्याकं दर्भसम्भवे। न्यु प्य पिण्डांस्ततो राम इदं वचनम. ब्रवीत् । इदं भु महाराज प्रोतो यदशना वयम् । यदनः पुरुषो राजस्तदवाः पिटदेवताः' इति अयोध्याकाण्डे राम. पिण्डदानश्रवणात् प्रधानाधिकारिणापि दशपिण्डा देया इति वाच्यम्। तत्र भरतश्चेत् प्रतीत: स्याद्राज्यं प्राप्येदमुत्तमम् । 'प्रेतार्थ यत् स मे दद्यात् मा मां तत् समुपागमत्' इति भयो. ध्याकाण्डे दशरथशापात् तत्कतम कृतमिति पुनस्तत्करणम् । न च प्रतीत्यभावात् कथं तस्य दानमिति वाच्यं 'कुरु प्रसादं धर्मज्ञ के कय्या भरतस्य च। सपुचां त्वां त्यजामौह यदुल्ला केकयो त्वया'। इति सीतापरीक्षानन्तरं रघुनाथप्रार्थनानु. पपत्तेः अन्यत्र तु स एवेत्येवकारेणान्याधिकारिनिवृत्तेः । प्रद. दात्यपीत्यत्रापिरवधारणे अव्ययानामनेकार्थत्वात्। अतएवा. पिशब्दो बहुतरेषु एव आदिपुराणवचनेषु निश्चयार्थ इति हारलता तेन स एव दद्यादित्येवार्थः। पुत्वाद्यसन्निधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैव दाशाहादिकं प्रेतकर्म कर्तव्यम् । प्रागुक्तासगोत्र: सगोत्रो वेति वचनादिति प्रथमाध्याये मिताक्षरा अतएव कर्मोपदेशिन्यां वायु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy