SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ शुचितत्त्वम् । पुराणम् । असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि' । वेदं वीजम् आरब्धपूर्वक्रियस्य तत्समापनस्यावश्यकत्वमिति वच्यमाणाधिकारिप्रकरणस्य विष्णुपुराणवचनात् । एवञ्च हारलतायां येन प्रथमः पिण्डोदत्त इति तत्प्रतिपादकवचनच पूर्वक्रियारम्भप्रदर्शनपरम् । किच 'सपिण्डीकरणान्तानि यानि श्राद्धानि षोड़श । पृथक्नैव सुताः कुर्य्य: पृथगद्रव्या अपि क्वचित्' । इति लघुहारीतेन मध्यक्रियाया: पृथङ्गिषेधात् सुतरां पूर्वक्रियासु तथैव युक्तत्वाच्च अन्यथा सर्वपुत्राणामपि प्रत्येकं पिण्डदानापत्तेः अत्रेदं वीजं पूर्वक्रियाया पातिवाहिकदेहत्यागोत्तर देहान्तरजननं मध्यक्रियाया अपि प्र ेतत्वपरिहारोत्तरदेहान्तरजननं ततखैकदैव तब्सिडी पुनस्तत्करणं वचनाभावेऽनर्थकम् । तथाच विष्णुधर्मोत्तरम् । 'तत्क्षणादेव गृह्णाति शरीरमातिवाह्निकम् । ऊर्द्ध व्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्' । त्रौणि भूतानि तेजो वायाकाशानि पृथिवी जले तु अधोगच्छतः । तत्क्षणात् मृत्युक्षणात् । तथा 'अतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव । केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्' । तथा 'प्र ेतपिण्डेस्तथा दत्तेर्देहमाप्नोति भार्गव । भोगदेहमिति प्रोक्तं क्रमा देव न संशयः । प्रतपिण्डा न दीयन्ते यस्य तस्य विमो क्षणम् । श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्राख यातना घोरा शीतवातातपोद्भवाः । ततः सपिण्डीकरणे बान्धवैः स कते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते । ततः स नरके याति खर्गे वा खेन कर्मणा' । तथाच वायुपुराणं पूरकेण तु पिण्ड ेन देहो निष्पाद्यते यतः । ' कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम् । अतएवातिवाहिक For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy