________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितस्त्वम् ।
३ २५
देrपरित्यागाय तत्कालीन कर्मासमर्थपुत्र सच्चेऽपि धन्येन दाहादि क्रियते । 'पितृमातृसपिण्ड स्तु समानसलिलैनृप । संघातान्तर्गतैर्वापि राना वा धनहारिणा । पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । इति विष्णुपुराणवचनेन 'मित्रबन्धु सपिण्डेभ्यः स्त्रीकुमारौभ्य एव च । दद्यादै मासिकं
संवत्सरमतोऽन्यथा' । इत्यापस्तम्बवचनेन च सामान्यबोऽधिकारप्रतिपादनात् । अतएव पित्रादेरौड देहिकस्य कर्मणोऽसंस्कृतपुत्रस्य करले प्राशस्त्यमाहापस्तम्बः । 'असंस्कृतः सुत: श्रेष्ठो नापरो वेदपारगः' इति । अतएव ब्रहस्पतिः । 'सवर्णाजोऽप्यगुणवान्त्राः स्यात् पैतृकधने । तत्पिण्डदा श्रोत्रिया ये तेषान्तदभिधीयते' । अगुणवान् गुणविरोधिदोषवान् । 'तत्सादृश्यमभावच तदन्यत्वं तदल्पता । अप्रा. शस्त्यं विरोधच नञर्थाः षट् प्रकीर्त्तिताः । शङ्घापस्तम्बी । 'अपात्रतस्य रिक्थ पिण्डोदकानि निवर्त्तन्ते' इति । अप्रपानित: अयुत्कटदोषेण प्रातिभिर्भिबोदकोक्कतः पितृधनाद्यधिकारीत्यर्यः । एव 'एतेषु विद्यमानेषु नान्यत् वै कारयेत् स्वधाम्' । इति ऋष्यशृङ्गवचनं समर्थपुत्र परं विदेशस्थादिना वर्षांभ्यन्तरकर्मा समर्थ ज्येष्ठ पुचस त्वेऽपि प्रेतत्वपरिहाराय कनिष्ठयुचं ण षोड़ाई कर्तुमुचितम् । 'मृते पितरि पुत्रेण क्रिया काय्या विधानतः । वहवः स्युर्यदा पुत्राः पितुरेकल वासिनः । सर्वेषान्तु मतं कला ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण चाभिभशेन सर्वेरेव कृतं भवेत् । इति मरोचिवचनमपि समर्थज्येष्ठपरन् । 'अन्यथा तत्प्रेतत्वप्रतिबध्य कालान्तरासहिष्णुवृद्धिकर्म न स्यात् । ज्येष्ठश्चात्र 'ज्येष्ठेन जातमात्रेष पुत्रो भवति मानवः । पितॄणामनृणचैव स तस्मालब्ध, मर्हति इति मनः सर्वायोत्पत्वमात्रं न ग्राम् । तस्व विभाग
२८-का
For Private and Personal Use Only