SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुवितत्त्वम् । २१६ यद्यपि तृप्यस्खेति न वाचनिकं तथापि 'अमुकामुक गोत्रस्तु प्रेतस्तृप्यत्विदं पठन्' इति ब्रह्मपुराणे गोत्रनामानुवादादि तर्पयामीति चोत्तरमिति छन्दोगपरिशिष्टे च तृप्तिपदप्रयोगात् सम्बोधनानुबन्धयोग्यत्वाच्च अत्रापि तथा कल्पते । यद्यप्यसावित्य संबुद्धिप्रथमान्तोऽपि सम्भवति तथा पितेति युष्मत्पदप्रयोगात् संबुद्धान्तता प्रतीयते तस्य संबुद्धप्रमानार्थवाचित्वात् अन्यथा अनन्वयापत्तेः । छन्दोगपरिशिष्टम् । 'अथानवेक्ष्यमेत्यापः सर्व एव शवस्पृशः । स्नात्वा सचेलमाचम्य दद्यरस्योदकं जले। गोत्रनामानुवादादि तर्पयामीति चोत्तरम् । दक्षिणाग्रान् कुशान् दत्त्वा सतिलांस्तु पृथक् पृथक् । अनवेयं चिताग्नरवेक्षणं यथा न स्यात्तथा अप श्रागत्य पारस्करोक्तविधिना स्नात्वा तर्पयेयुः । विशेषमाह गोत्रेति अनुवादपदेन मरणादनुपश्चाद्दादो वदनं यस्य तत्तथेत्यन्वयात् प्रेतान्तनामगोवाभ्यामिति शातातपौयदर्शनाच्च प्रेतपदमभिधीयते तेन मोत्रादि पूर्वं प्रतीकं तर्पयामीति परम् एतेन सम्बन्धार्पकपदनिवृत्तिरवसीयते प्रेतत्वेन देवतात्वात् । पितृपदस्थाने प्रेतपदम् । प्रेतश्राद्धेऽपि सम्बन्धवाचक पित्रादिपदमनभिधाय विष्णुना 'प्रेतान्तनामगोत्राभ्यां दत्ताचय्योदकेष्विति' । भाखलायनग्टह्यपरिशिष्टेनापि 'पिटशब्दं न युनोत पिटहा चोपजायते' इत्युक्तम् एतत् प्रेतश्राइमिति गोभिलवचनात् प्रेतपदत्वेन देवतात्वात् पितृपदस्थाने प्रेतपदविधानादुत्सर्गवाको मन्ये च पितृपदनिवृत्तिरवसीयते इति न्यायमूलकवचनमिदम् अतो न सांवत्सरिके तत्पदनिवृत्तिप्रसङ्गः । अतएव प्रेतपिण्डोऽप्यस्य विषय इति श्राहविवेकः । गोवनामानुवादादौत्यव पाठक्रमाचान्त्रः परं न प्रेतपदं किन्तु नाग्टहीतविशेषणाबुनिर्विशिष्य उपजायत इति न्यायानाम्नः पूर्वं तश्यायस्व कथं २७- क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy