________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
शहितत्वम्।
बलवत्त्वमिति चेत् श्रुत्यर्थपठनस्थानमुख्यप्राकृत्तिकाः क्रमा इति जैमिनिसूत्रे पाठक्रमादर्थ क्रमस्य बलवत्त्वात्। सम्बन्ध वाचकपदस्थलाभिषिक्तत्वाञ्च इति। तथाचोक्त मित्राचार्यपृथिवीधरतविष्णुमूत्रम् 'अपः सर्वे शवस्पर्शिनो गत्वा पिट. पदस्थाने प्रेतपदोहेन हितौयान्तं तर्पयेयुः। पिशब्दोच्चारणेन पिटहा भवति' इति भातातप: 'प्रेतान्तनामगोत्राभ्या. मुत्सृजेदुपतिष्ठताम्' इति प्रेतान्तेति तत्पुरुषः न बहुब्रीहिः सर्वजघन्यत्वात् लेन प्रेतान्तनामगोत्रश्चेति समास: एतहचनाचितापिण्डदाने उपतिष्ठतामिति पिढदयितायामप्युक्तम् । एतेन प्रेतकार्य सम्बन्धापकपदप्रयोगो मैथिलोतो हेयः एतेन अमुकगोत्र प्रेतममुकदेवशर्माणं तर्पयामीति सामगानां प्रयोगः। पत्र प्रेततर्पण सतिलांस्त्विति विशेषोपादानात सूयादिवारेऽपि तिलैरेव तर्पणं प्रतीयते। व्यतामाह मदनपारिजातकृता मतिः। 'अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्मणि चोत्सगे युगादौ मृतवासरे। सूर्यशुक्रादिवारे च न दोषस्तिलतर्पणे'। तथा 'तीर्थे तिथिविशेषे च कायं प्रेते च सर्वदा'। तिथिविशेषे अमावास्यादशहरादौ। अत्र दक्षिणाष्ठसहितमध्यमादिना वामहस्त तिलदानं 'वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत् । मुक्तहस्तन्तु कर्त्तव्यं न मुद्रां तत्र दर्शयेत्' इति विद्याकरत. वामहस्त इति सप्तम्यन्तश्रवणात् 'तिलान् संमिश्रयेज्जले' इति तिलाधिकरणमुपक्रम्याभिधानाच । सव्येन तिलाग्राह्या इत्यवापि वामहस्त स्थाप्या इत्यर्थः। सव्येनेति स्थाल्या पच. तौति वदधिकरणे ढतीया विवक्षातो हि कारकाणि भवन्ती. त्युक्तः। मुद्रा अङ्गतर्जन्यात्मकयोगरूपा तिलग्रहणायेति झोषः। ननु यथा छन्दोगानां द्वितीयान्तवाक्यं प्रेततर्पणप्रकर
For Private and Personal Use Only