________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
रणात् प्रेततर्पणपरं तथा यजुर्वेदिनां सम्बोधनान्तवाक्यमणि सत्यरमस्तु मैवं छन्दोगानां गोभिलेन शर्मा तर्पण कर्मणोति सामान्यतोऽभिधानात्तथास्तु यजुर्वेदिनान्तु स्वशाखायां प्रात्यहिकतर्पणे प्रकतावनुक्तमपि सम्बोधनान्तवाक्य तहिकतीभूत. प्रततर्पणीयेनासावेतत्त इत्यनेन निर्णीयते। तथा ज्योतिष्टोमे हादशशतगोदक्षिणाविभागोऽनुत्तो विकतीभूत सवे शते. नाईिनो दीक्षयन्तीत्यादिना निर्णीयते इति तहिभागं मनुः रप्याह 'सर्वेषामहिनो मुख्यास्तदई नाहिनोऽपरे। तौयिनस्त तौयांशाचतुर्थाश्चैकपादिनः'। श्रोतकात्यायनोऽपि 'मथ हादशहादशायेभ्यः षट्पट् द्वितीयेभ्यशतम्रतम्रस्त तौयेभ्य. स्तिसस्तिस इतरेभ्यः' इति षोड़शानाम् ऋत्विजां चतुरश्चतुरः कत्वा चत्वारो वर्गा इति अतोन गोभिलीताश्रयणम्। किन्तु खशाखाश्रयणम् । तदाश्रयणे 'खशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः। कर्तुमिच्छति दुमेधा मोघ तस्य तु यत्कृतम्' इति कात्यायनेन दोषाभिधानात्। व्यतमाह ब्राह्मणसर्वखे जातूकर्णः। 'प्रमौतपिटकस्तु उशन्तस्त्वेत्यावाद्य नामगोत्रे समुच्चार्य यावतां पिटकायंमसावेतत्त उदकमिति पितृन पितामहान् प्रपितामहान् एकैकं त्री स्त्रीन् जलाञ्चलोन् दद्यादिति' ततश्च प्रात्यहिकतर्पणे अमुकगोत्र पितरमुकदेवशमस्त प्यस्खेतत्ते तिलोदकं स्वधेति यजुर्विदा प्रयोगः । अनलित्रयदाने त्वनुइतस्यौपादानिकस्खत्वाभावेन त्यागायो. गादेतत्ते तिलोदकमिति निर्देशासम्भवादेकमन्त्रकानेक होम मन्बाहत्तिवत् करणत्वात् प्रत्यक्षल्येव वाक्यं न तु वाचस्पतिमित्रोक्त सक्कदाक्य' क्वचिदगत्यैव स्वत्वसम्भावनया भाविद्रव्यत्यागो न तु गतिसम्भवेऽपि। अथाव देवपदप्रयोगे कि मानम् उच्यते। 'ततश्च नाम कुर्वीत पितैव दशमेऽहनि।
For Private and Personal Use Only