________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
शुद्धितत्त्वम् ।
'अन्विता पिण्डदानन्तु यथा भर्तर्दिने दिने। तदन्वारोहिणी यस्मात् तस्मात् मा नामघातिनौ'। अत्रानु: सहार्थः पतिमालियेत्य ननैकवाक्यत्वात् स्वाम्यशौचाभ्यन्तरे पृथचिता. मृतायास्त्य हेण पिण्ड दानं खाम्यशोचापगमे तु श्राद्धम् । 'अन्विताया: प्रदातव्या दश पिण्डास्त्य हे ण तु। स्वाम्यशौचव्यतीते तु तस्याः श्राई विधीयते' इति जिकनकृतपैठोनसिवचनात्। अग्निपूराणस्य दमिति शूलपाणिः। अत्रानुः पश्चादर्थः । अतोते तु भत्र शौचे पाटुकायमपादाय ज्वलदग्निप्रेवेशे अहाशौचव्यवस्थया पिण्ड दानं चतुर्थदिने श्राद्ध पूर्वोक्तब्रह्मपुराणबचनात्। यत्न तु भर्तः संग्रामहतत्वादिना सद्यः शोचं तत्र पृथञ्चितामृताशोचस्य पूर्वोक्तब्रह्मपुराणवच. नात् त्रिरात्रत्वेन बहुकालव्यापित्वे नाघहद्धिमत्त्वात् तेनैव पूर्वाशौचस्य व्यपगमात् तत्र भतरपि नरहेण पिण्ड दानं तत्रापि एकचितारोहणे भत्रशोच व्यपगमात् शुद्धिः। संस्थितं पतिमालिङ्ग्य ति अन्विता पिण्ड दानमिति पूर्वोतवचनाभ्याम् अग्निप्रवेशे सुमन्तुना सद्य:शौचविधानाच्च। यथा 'भृग्वग्निजलमंग्रामदेशान्तरस्थसंन्यास्य नशनाशनिमहाध्वनिकानाम् उदक क्रिया काया सद्यः शोचं भवति' इति । भृगुरुञ्चदेश: महा. ध्वनिकः पुण्याथं हिमालयावधिकमहापथगमनन संपादित मरणः । न चतत् मद्यः शोचं नित्य वेदाध्यापकैरग्निहोटभिश्च एका हाशोचिभिश्च कतव्यमिति हारलतादत्तविषयत्वेन नेतद्विषयकमिति वाच्यं तन्मात्रविषयकत्वे प्रमाणाभावात् सामान्यमुखप्रवृत्ततया वचनान्तरसंवादितया चैतहिषयक मिति अन्यथा काश्यपोक्तत्रिरात्राशीचमपि अग्निजलसंग्रामप्रविष्टानां प्रमादादेव मरण इति हारलतादर्शनादनुमरणविषयकं न स्यात् तस्मात् काश्यपवचनं ब्रह्मपुराणसमान
For Private and Personal Use Only