________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्वम्। देवस्व यः कालः मतिष्ठा ध्वजरोपणे । गापूरशिलान्यास शुभदस्तस्य पूजितः'। यस्य देवस्त्र प्रतिष्ठावजरोपणे यः काल: शभदस्तस्य मर्तापूरशिलान्यासे मुंहारम्भे स कालः पूजित इत्यर्थः। प्रतिष्ठाकालम मास्ये 'चैत्रे वा फाल्गुने बापि ज्येष्ठ वा माधवेऽपि वा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राध्य पर्व शुभ शुक्लमतीते चोत्तरायणे। पञ्चमी च हितोया च हतीया सप्तमी संधा। दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी। तासु प्रतिष्ठा विधिवत् कता बहुफला भवेत्। अतीते प्राप्त गत्वर्थ स्त्र प्रात्यर्थवात उत्तरायण इत्यभिधानादाषाढ़ेऽपि। तथाच प्रतिष्ठासमुच्चये 'माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि। ज्येष्ठा. षाढकयोर्वापि प्रतिष्ठा शुभदा भवेत्। तथाच माधादावेव देवतानां गृहारम्भप्रवेशौ दौषिकायाम्। 'हादश्येकादशी सका शुळे कृष्णे च पञ्चमी। अष्टमी च विशेषेण प्रतिष्ठायां हरेः शुभा'। एवं दुर्गाया दक्षिणायनेऽपि। तथाच देवीमुराणम् । 'महिषासुरहन्वपाच प्रतिष्ठा दक्षिणायने' । मास्य 'आदित्य भौमवर्जन्तु सर्व वारा: शुभावहाः। प्रासादेऽप्येवमेव स्थात् कूपवापौषु चैव हि। अखिनो रेवती मूलमुत्तरवयमैन्दवम् । खातिहस्तानुराधा च सहारने प्रशस्यते। वनव्याघातशूले च व्यतीपातातिगण्डयोः। विष्कम्भगण्डपरिघवर्ज योगेषु कारयेत्। चन्द्रादित्यबलं लब्ध्वा लग्नं शभनिरी. चितम्। स्तम्भोच्छ्रयादिकर्तव्यमन्यत्र परिवर्जयेत्। ऐन्दवं मगशिर: महारम्भे उक्तकालः प्रवेशकालः। यथा ज्योतिषे । 'उग्रं विशाखामदितिच शक्र भुजङ्गमग्निश विहाय गेहम् । ग्राम्यस्खलनस्थिरमन्दिरेषु कुर्यात् सोम्यग्रहैयुक्तनिरीक्षितेषु। ज्ये ठादितिभ्यां संयुक्त महारमोदितच यत्। तत्सर्वं योज
For Private and Personal Use Only