________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितस्वम्।
वेश्मार्थं तस्य देवस्य मोऽनुते। यस्तत्र विद्यते नित्य लोक हिजवराध्रुवम् । यो देवस्तत्कतवेश्मनि स्थास्यति तद्देव. लोकं तद्ग्रहभूमिदाता प्राप्नोति । विष्णुः 'कूपारामतड़ागेषु देवतायतनेषु च। पुन: संस्कारकर्ता च लभते मौलिक फलं' ज्योतिषे 'गुरोभं गोरस्तबाल्ये वाईके सिंहगे गुरौ। वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये दशाहिके। पूर्वराशावना. यातातिचारिगुरुवमरे। प्राग्राथि गन्तृजौवस्य चातिचार विपक्षके। कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्बुचे। भानुलजितके मासि क्षये राहुयुते गुरौ। पौषादिकचतुर्मासे चरणाङ्कितवर्षणे। एकेनागा चैकदिनं हितोयेन दिनत्रयम् । तीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः । विद्यारम्भकर्णबेधी चूड़ोपनयनोदहान्। तीर्थस्नानमनावृत्तं तथानादि. सुरेक्षणम् । परीक्षारामयज्ञांच पुरचरणदक्षिणे। व्रता. रम्भप्रतिष्ठे च रहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेः परि. वर्जने। हाविंशदिवसाचास्त जीवस्य भार्गवस्य च । हासप्ततिमहत्यस्ते पादास्ते हादशकमात्। अस्तात् प्राक् परयोः प्रक्षं गुरोर्वाईकबालते। पत्तं वृद्धो महास्ते तु भृगोर्बालो दशाहिकः । पादास्त तु दशाहानि वृद्धो बालो दिनत्रयम्' । देवीपुराणे 'यथा जीवे स्थिते सिंहे तथैव मकरे स्थिते । देवारामतड़ागादिपुरोद्यानगृहाणि । विवाहादि महाभाग भयदानानि निर्दिशेत्'। ज्योति: कौमुद्यां 'गण्डक्या उत्तरे तौर गिरिराजस्य दक्षिणे। सिंहस्थ मकरस्थञ्च गुरु यत्नेन वर्जयेत्' । भुजबलभीमे 'युगादावयने पुण्ये कार्तिक्यां विषुव. इये। चन्द्रसूर्यग्रहे वापि दिने पण्येऽथ पर्वस। या तिथियस्थ देवस्य तस्या वा तस्य कीर्तिता। सद्यागमविशेषण प्रतिष्ठा मुक्तिदायिनी'। कल्पतरौ देवीपुराणम्। 'यस्य
For Private and Personal Use Only