SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितश्वम् । ६१३ स्वानाचमनादीनामादरः कर्त्तव्यः । यमः कृत्वा मृषा तु शपथं कोटा बधसंयुतम् । अनृतेन च युज्येत बधेन च तथा नरः । तस्मान शपथं कुर्य्यात् नरो मिथ्या बधेप्सितम् । कौटस्वेति प्राणिमात्रोपलचणं तेन प्राणिनोऽत्यन्तानुपयुक्तस्वापि बधसंयुक्तः शपथोऽनर्थहेतुस्तद्दधपापेन मृषा शपथकर्त्ता युज्यत इत्यर्थः । sa वन्द्यघटीय श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे दिव्यतत्त्वं समाप्तम् । मठप्रतिष्ठादितत्त्वम् । LEV चतुर्वर्गप्रदं विष्णु नत्वा तत्प्रीतयेऽमितम् । तत्त्वं मठप्रतिष्ठादेर्वति श्रीरघुनन्दनः ॥ ५२-क अथ प्रासादादिकरणम् । तत्र यमः ' कृत्वा देवालयं सर्व प्रतिष्ठाप्य च देवताम्। विधाय विधिवश्चित्रं तल्लोकं विन्दते ध्रुवम्' । विष्णुः 'यस्य देवस्यायतनं करोति स तल्लोकमाप्नोति' । तत्र केवल देवतायनकरणे तल्लोकगमनदर्शनात् । पूर्ववचने प्रत्येकं फलमिति । कल्पतरुभविष्यपुरायम् । 'खल्पे महति वा वित्तं फलमाव्यदरिद्रयोः । मृण्म यात् कोटिगुणितं फलं स्वाद्दारुभिः कृते । कोटिकोटिगुणं पुखं फलं स्वादिष्टकामये । हिपराईगुणं पुण्य' शैलजे तु विदुर्बुधाः । मृच्छेलयोः समं ज्ञेयं पुण्यमाव्यदरिद्रयोः' । देवग्टहकरणार्थ भूमिदानफलमाह चित्रगुप्तः 'दत्त्वा च देव 1 For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy