________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितश्वम् ।
६१३
स्वानाचमनादीनामादरः कर्त्तव्यः । यमः कृत्वा मृषा तु शपथं कोटा बधसंयुतम् । अनृतेन च युज्येत बधेन च तथा नरः । तस्मान शपथं कुर्य्यात् नरो मिथ्या बधेप्सितम् । कौटस्वेति प्राणिमात्रोपलचणं तेन प्राणिनोऽत्यन्तानुपयुक्तस्वापि बधसंयुक्तः शपथोऽनर्थहेतुस्तद्दधपापेन मृषा शपथकर्त्ता युज्यत इत्यर्थः ।
sa वन्द्यघटीय श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे दिव्यतत्त्वं समाप्तम् ।
मठप्रतिष्ठादितत्त्वम् ।
LEV
चतुर्वर्गप्रदं विष्णु नत्वा तत्प्रीतयेऽमितम् ।
तत्त्वं मठप्रतिष्ठादेर्वति श्रीरघुनन्दनः ॥
५२-क
अथ प्रासादादिकरणम् । तत्र यमः ' कृत्वा देवालयं सर्व प्रतिष्ठाप्य च देवताम्। विधाय विधिवश्चित्रं तल्लोकं विन्दते ध्रुवम्' । विष्णुः 'यस्य देवस्यायतनं करोति स तल्लोकमाप्नोति' । तत्र केवल देवतायनकरणे तल्लोकगमनदर्शनात् । पूर्ववचने प्रत्येकं फलमिति । कल्पतरुभविष्यपुरायम् । 'खल्पे महति वा वित्तं फलमाव्यदरिद्रयोः । मृण्म यात् कोटिगुणितं फलं स्वाद्दारुभिः कृते । कोटिकोटिगुणं पुखं फलं स्वादिष्टकामये । हिपराईगुणं पुण्य' शैलजे तु विदुर्बुधाः । मृच्छेलयोः समं ज्ञेयं पुण्यमाव्यदरिद्रयोः' । देवग्टहकरणार्थ भूमिदानफलमाह चित्रगुप्तः 'दत्त्वा च देव
1
For Private and Personal Use Only