SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१२ दिव्यतत्त्वम् । बोगादि एवं मयैतत् कृतं न कृत वा इति प्रतिज्ञामुञ्चारयन्त' वाहनस्पर्शनेन एवमायुधेनापि क्षत्रियम् एवं गोवीजकाञ्चनानामन्यतमेन वैश्यं शूद्रं सर्वैः पातकैरिति तथाकरणे यातकहेतुत्वात् पातकैः प्रकृतैः गोवीजकाञ्चनैः सर्वैर्मिलि तैस्तेन मयैतत् कृत' न कृतं वेति प्रतिज्ञामुच्चारयन्त' गोवीजकाञ्चनवितयस्पर्शेन शूद्रमिति । एतेषां स्पर्शने किं मानमिति चेत् । 'पुत्त्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् । इति मनुवचनान्तरे तथा दर्शनात् एनं शपथकारिणं ततश्च मयैतत् कृत' न कृतं वेति प्रतिज्ञामुच्चारयन्त' पुत्रस्य दाराणां वा शिरः स्पर्शयेत् । एवं वच्यमाणस्पर्शेऽपि कल्पंग स्पर्शनन्तु दक्षिणकरेण । 'यत्रोपदिश्यते कर्म कर्तुरङ्ग न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः' इति कात्यायनोक्तेः ः । श्रतएव विष्णुना दूर्वाकराद्यभिहितम् । यथा 'सर्वेष्वर्थविवादेषु मूल्यं स्वर्णं प्रकल्पयेत्' । तत्र कृष्णलोने शूद्र' दूर्वाकरं शापयेत् । द्दिकृष्णलोने तिलकरं त्रिकृष्णलोने जलकरं चतुः कृष्णलोने सुवर्णकरं पञ्चकृष्णलोने सोतोद्धृतमहौकरम् । सुवर्णाने कोषो देयः शूद्रस्य यथाविहिता समयक्रिया | तथा 'द्विगुणेऽर्थे वैश्यस्य त्रिगुणेऽर्थे राजन्यस्य चतुर्गुणेऽर्थे ब्राह्मणस्य' इति । कृष्णलोने काञ्चनरत्तिका - मूल्यद्रव्यादूने एवमन्यत्र बृहस्पतिः 'सत्यं वाहनशस्त्राणि गोवीजकनकानि च । देवब्राह्मणपादांच पुत्रदारशिरांसि च । इत्येते शपथाः प्रोक्ताः खल्पेऽर्थे सुकराः सदा । साह मेष्वभियोगेषु दिव्यान्याहुर्विशोधनम्' । खल्पेऽर्थे धर्मलेख्यविषयादल्पविषय इत्यर्थः । अत्र शपथानां दिव्याई देनोपन्यासाचटादिमध्येऽगणितत्वाच्च न दिव्यत्वम् अतोऽत्र दिव्यधर्माणामुपवासार्द्रवावस्त्वादीनां नातिदेशः । शौचार्थन्तु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy