SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। ६११ मानानामिति अत्यन्तार्थाभियोगेषु प्रायश्चित्तार्थिनामिति पातकाभियोगेषु । तत्र प्रयोगः। पत्रहये शुक्ल धर्म कृष्णमधर्म पुत्तलकइयरूपं निधाय। ओम् प्रां ह्रीं क्रों यं रं लं वं शं षं सं ही है सः धर्मस्य प्राणा इह प्राणा: पुन: आमित्यादिधर्मस्य जीव इह स्थितः पुनः श्रामित्यादिधर्मस्य वामनश्चक्षुःश्रोवघ्राणप्राणा इहागत्य सुख चिरं तिष्ठन्तु वाहेत्यनेन जीवदानं धर्मप्रतिमायाम्। एवमधर्मप्रतिमायां सत्वा गायत्रधादिसामजाने सेनैव नो चेत् सप्रणवव्याहृतिगायत्री पठित्वा धर्मस्यावाहनादि कृत्वा यथाक्रमं शुक्ल कृष्णपुष्पाभ्यां धर्माधौं संपूज्य प्रणवेन पञ्चगव्यमुपादायाभ्युक्ष्य शुक्लपुष्पयुक्तं धर्म कृष्णपुष्पयुक्तामधर्म मृत्पिण्डहये कृत्वा नवे कुम्भे स्थापयेत्। प्राड्विवाकस्ततो देवब्राह्मणसन्निधौ धर्मावाहनादिहवनान्त कर्म कृत्वा दक्षिणां दत्त्वा समन्त्रकप्रतिज्ञापत्र लिखित्वा शोध्यशिरसि दद्यात् शोध्यस्तु। ओम् 'यदि पापवियुक्तोऽहं धर्मस्त्रायाञ्च मे करम्' इत्युचायं कुम्भात्तयोरेकं ग्रौयात् धर्म गृहौते शुद्ध इति अन्यथा त्वशुद्ध इति। अथ शपथविधिः। मनुः ‘सत्येन शापयेप्रिं क्षत्रियं वाहनायुधैः। गोवीज काञ्चनैर्वैश्य शूदं सर्वैस्तु पातकैः । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक्'। मयैतत् कृत' न कृत वा सत्यमित्युच्चारणे ब्राह्मणं शापयेत्। सम्भाव्यमानचालोकव्यलोकत्वं तदुक्तस्यालोकत्वं मिथ्यात्वं निवेशयेत्। उक्तमिदं सत्यमिव गमयेदित्यर्थः। तदवगमप्रकारमाह कात्यायनः। 'पाचतुर्दशकादहो यस्य नोराजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः। व्यसनम् प्रापद घोस्: मिति पौड़ाकरम्। अल्पस्य शरीरधर्मत्वात्। तच्च प्रागुप For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy