________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्वम्।
वीजम् । पां ततः शनिवौज हों ततो अङ्कुशवीजं को वायु. यंकारो विन्दुविभूषित: तेन ये याद्याः सप्तसकारान्ता उद्धृत यकारमादाय सप्त अङ्कुशवायुनलावनिवरणवीजानौत्य. बोतः। पत्र वायोरेकस्य पूर्व पृथगुपन्यासः सप्तानां सविन्दुत्वार्थः अतएव अन्यत्र वीजानीत्युक्ताम्। व्योमसत्येन्दुभूषितं व्योमहकारः इन्दुर्विन्दुः तेनाहोम अमुष्थ इति षष्ठयन्तदेवतानामोपलक्षणम्। 'प्रदःपदं हि यद्रूपं यत्र मन्त्र प्रहः श्यते। साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्'। इति नारायणीयात्। अग्निबधूः स्वाहा गायत्रवादिसामाजाने तु सप्रणवव्याहृतिगायत्रीमानं पठितव्यम्। 'जपहोमादि यत्किञ्चित् कृत्स्नोक्तं सम्भवेन चेत् । तत्सर्व व्याहृतिभिः कुर्यात् गायत्रया प्रणवेन च। इति मिताक्षरातषविंश. मतवचनदर्शनादत्रापि तथा कल्पाते पितामहः 'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम्। हन्तृणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् । राजतं कारयेद्धर्ममधर्म मौसकाय. सम्। लिखेद्भूर्जे पटे वापि धर्माधर्मों सितासितौ। अभ्युच्य पञ्चगव्येन गन्धमाल्यैः समर्च येत्। सितपुष्पस्तु धर्मः स्थात् अधर्मोऽसितपुष्पकः। एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत्। गोमयेन मृदा वापि पिण्डी कार्यों समौ ततः। मृगाण्ड केऽनुपहते स्थाप्यौ चानुपलक्षितौ। उपलिप्ते गुचौ देशे देवब्राह्मणसबिधौ। आवाहवेत्ततो देवान् लोकपालांच पूर्ववत्। धर्मावाहनपूर्वन्तु प्रतिज्ञा पत्रकं लिखेत्। यदि पापवियुक्तोऽहं धर्मस्त्रायाच्च मे करम्। अभियुक्त स्तयोश्चकं प्रयीताविलम्बितः। धर्म गृहीते शुद्धः स्वादधर्मे स तु हीयते । एवं समासत: प्रोत धर्माधर्मपरीक्षणम्'। हन्तृणामिति साहसाभियोगेषु याच
For Private and Personal Use Only