SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ मठप्रतिष्ठादितखम्। येडेश्म प्रवेशे दैवचिन्तकः'। उप्रगणः पूर्वात्रयमघाभरखः । अदितिः पुनर्वसुः शक्रो ज्येष्ठा भुजङ्गोऽश्लेषा अग्निः कत्तिका। ग्राम्याणि मिथुनकन्यातुलाधनुः कुम्भलग्नानि स्वलग्नं स्वजन्म. लग्नं स्थिराणि वृषसिंहवृश्चिककुम्भलग्नानि कृत्यचिन्तामणी योगीश्वर: 'राहे खे यो विधिः प्रोक्तो विनिवेशप्रवेशयोः। स एव विदुषा कार्यो देवतायतनेष्वपि'। खे स्वकीये विनिवेशः करणम् उत्सर्गानन्तरप्रवेशाचरणादुत्मर्गस्यापि स एव काल: खयमशती मठारम्भप्रतिष्ठादौनि काम्यान्यपि स्मार्तत्वात् प्रतिनिधिना कर्तव्यानि तथाच अधिकरणमालाकमाधवाचार्य कतपराशरभाष्ये शातातपः 'श्रौतं कर्म खयं कुर्यादन्योऽपि स्मार्त्तमाचरेत्। अशक्तौ श्रौतमप्यन्यः कुर्यादाचारमन्ततः'। एतहचनं काम्ये प्रतिनिधिविधायकं नित्यनैमित्तिकमाचपरत्वे श्रौतस्मार्त्तभेदेनोपादानं व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात् । अन्ततः उपक्रमात् परतः । 'काम्ये प्रतिनिधिः र्नास्ति नित्यनैमित्तिके हि 'सः। काम्येषूपक्रमादूट केचि. दिच्छन्ति सत्तमाः'। इत्येकवाक्यत्वात्। ततः स्मात्त काम्यं प्रतिनिधिनाप्यारभ्यते न तु श्रौतमिति स्थितम्। एवञ्च वैदि. केतरमन्त्र पाठे शूद्रादेरप्यधिकारः। वेदमन्ववर्ज शूद्रस्य' इति छन्दोगाणिकाचारचिन्तामणितस्मृतौ वेदेतिविशेषणात् पञ्चयज्ञादौ तु 'नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत्' । इति आपस्तम्बादिविशेषविधिना नमस्कारमन्त्रविधानात्। तत्र वैदिकोऽपि निषिद्धः । कर्मादौ नवग्रहपूजामाह मत्यपुराणम्। 'नवग्रहमखं कृत्वा तत: कर्म समारभेत् । अन्यथा फलदं पुसा न काम्यं जायते क्वचित्' ।गोभिलपुत्रवतरह्यासंग्रहपरिशिष्टे । 'छूते च व्यवहारे च प्रव्रते यज्ञकर्मणि। यानि पश्यन्त्युदा. सोनाः कर्ता तानि न पश्यति। एकः कर्म नियुक्तच हितोय. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy