SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम् । ६१० स्तन्त्र धारकः । तृतीयः प्रनं प्रब्रूयात्ततः कर्म समारभेत्' । प्रव्रते प्रष्टव्रते । पूर्वोक्तहेतौ द्वितीयवचनात् कर्मनियुक्तो - होतैवाचाय्र्यः स्वयं होटपचे ब्रह्माचाय्यैः अन्य होटपचे सोऽप्यधिक आचार्यः । तन्त्रधारकः पुस्तकवाचक आचार्यः प्रश्नवक्ता सदस्यः । महाकपिलपञ्चरात्रं 'जलाधारगृहार्थच्च यजे. वास्तु विशेषतः । ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत्त्रयसंयुताः । सर्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः । असंपूज्य हि तान् सर्वान् प्रासादादीन्न कारयेत् । अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्मधर्मिणोः' । धर्मधर्मिणोस्तडागादितत्कर्त्रीः । वास्तुयागविधानन्तु वास्तुयागतत्त्वेऽनुसन्धेयम् । अशक्तौ गृहारम्भदिने अशक्तौ प्रवेशदिनेऽपि कर्त्तव्यतामाह मातस्ये 'प्रासाद भवनादौनां प्रारम्भपरिवर्त्तने । पुरवेश्म प्रवेशेषु सर्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् । वास्तुपूजाम कुर्वाणस्तवाहारो भविष्यति' । तव वास्तुनाम्नो राक्षसस्य । मत्स्यपुराणे 'घण्टा वितान कतोरण चित्रयुक्त नित्योत्सवप्रमुदितेन जनेन सार्द्धम् । यः कारयेत् सुरग्टहं विधिवज्रजाङ्कम् । श्रौस्तं न मुञ्चति सदा दिवि पूज्यते च' । तोरणमाह देवीपुराणं 'प्लानं द्वारं भवेत् पूर्वे याम्ये चौडुम्बरं भवेत् । पश्चादश्वत्थघटितं नैयग्रोधं तथोत्तरे । भूमौ हस्त' प्रमाणानि चतुर्हस्तानि चोच्छ्रये' शारदायां 'तिकफलकमानं स्यात् स्तम्भानामूङ्ख मानतः । तिर्यक्फलक मुच्छ्रितस्तम्भयोपरि विस्तृतैककाष्ठं सिद्धान्तशेखरे । ' एवमेषामलाभ स्वात् तदलाभे शमौद्रुमः । ध्वजयष्ट्यादिमानमाह हयशीर्ष 'ध्वजवंशः प्रकर्त्तव्यो निर्घुणः शोभनो दृढ़ः । तदू ताम्रजं चक्र सूक्ष्म कुय्यात् द्विजोत्तमः । प्रासादस्य च विस्तारो मानं दण्डस्य कौर्त्तितम् । ध्वजयष्टिर्देवग्टहे ऐशान्यां दिशि 1 For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy