________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्वम्। देशिकैः। स्थापनोयोऽथ वायव्यां साम्प्रत ध्वजमुच्यते। पहकार्यासक्षौमाद्यैवं कुर्य्यात् सुशोभनम्। एकवर्ण हिवर्ण वा घण्टाचामरभूषितम्। किङ्गिणीजाल कोपेत वहिपत्रविभूषितम्। दमडागाडरणीं यावत् हस्तकं विस्तरेण तु। महाध्वजन्तु विख्यातं सर्वकामप्रदं शुभम् । ध्वजेन रहितो यस्तु प्रासादश्च वृथा भवेत्। पूजाहोमादिकं सर्व जपाद्य यत् कत नरैः'। शिवसर्वस्वे देवेभ्यश्च ध्वजं दद्यात् वाहनैरुपशोभितम् । तुरङ्गमेण सूर्यस्य हरस्य वृषचिह्नितम् । विष्णवे गरुड़ाकन्तु दुर्गायै सिंहचिह्नितम् । कायं ध्वज पताकायाम् अन्यथा न कथञ्चन'। नारदपञ्चरात्रे । 'उपेन्द्रस्थाग्रतः यक्षी लामाधीशः कृताञ्जलिः । सव्यजानुगतो भूमौ मूर्खाचोस णिमगिडतम् । पक्षिजसो नराद्धिश्च तुङ्गनाशो मरा
कः। हिबाहुः पक्षयुक्तश्च कर्तव्यो विनतायुतः। विष्णुधर्मोतर प्रतिपाद्य तथा भक्त्या ध्वजं निदशवेश्मनि। निद. हत्या पापानि महापातकजान्यपि' । - अथ तत्प्रतिष्ठाप्रमाणम् । हयशीर्षे श्रीभगवानुवाच । 'गोपथारामसेतूनां मउसंक्रमवेश्मनाम्। नियमव्रतकच्छ्राणां प्रतिष्ठा ऋणु सत्तम। ब्राह्मण विधिना वहिं समाधाय विच. क्षणः। शिला पूर्ण घटं कांस्यं सम्भारं स्थापयेत्ततः । ब्राह्मणः कार्यमाहुल्य अपये यवमयं चरम्। क्षौरेण कपिलायास्तु तहिशोरिति साधकाः। प्रणवेनाभिघायर्याय दा संघहयेततः । साधयित्वावतार्थ्याथ तहिष्णोरिति होमयेत्। व्याहृत्या चैव गायनमा तहिप्रा सेति होमयेत्। विश्वतश्चक्षुरित्युत्ता वेदाद्यैर्होमवेत्तथा। सोमं राजानमिति च जुहुयात्तदनन्तरम्। दिक्पालेभ्यः स्वखमन्त्रै हेभ्यश्चैव होमयेत्'। ओम् अग्नये स्वाहा ओम् सूर्याय स्वाहा प्रोम् प्रजापतये स्वाहा
For Private and Personal Use Only