SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्वम् । ओम् प्रन्तरीचाय स्वाहा भोम् यौ स्वाहा भीम ब्रह्मणे स्वाहा ओम् पृथिव्यै स्वाहा ओम् महाराजाय स्वाहा 'एवं हुत्वा चरोभगान् दद्यात् दशदिशां बलिम् । ततः पलाशसमिधा हुनेदष्टोत्तरं शतम् । आज्येन जुहुयात् पश्चादेभिर्मन्त्रैर्द्विजो तमः । ततः पुरुषसूक्तस्य मन्त्रैराद्यन्तु होमयेत् । इरावतौति जुहुयात्तिलान् घृतपरिनुतान् । हुत्वा तु ब्रह्मविष्णोश देवानामनुयायिनाम् । ग्रहाणामाहुतौ हुत्वा लोकेशानामथो पुनः । पर्वतानां नदीनाञ्च समुद्राणान्तथैव च । हत्वा व्याहृतिभिः कुर्य्यात् सुवा पूर्णाहुतित्रयम् । वौ षड़न्तेन मन्त्रेण वैष्णवेन सुरोत्तमाः । पञ्चगव्यञ्च संप्राश्य दद्यादाचार्यदक्षिणाम् । तिलपात्रं हेमयुक्त सवस्त्रां गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृज्य धृतव्रतः । आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् । मठप्रदानात् खर्लोकमाप्नोति पुरुषः सदा । सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रदानादरुणलोकमानोत्यशंसयम् । संक्रमाणान्तु यः कर्त्ता स स्वर्गं तर ते नरः । स्वर्गलोके च निवसेदिष्टका सेतुकृत् सदा । गोपथस्य तथा कर्त्ता गोलोके निवसेञ्चिरम् । नियमव्रतकच्चापि विष्णुलोकं नरोत्तमम् । कृच्छ्रक्कृत् सर्वमाप्नोति सर्वपापविवर्जितः । अनेन विधिना मर्त्यः संपूर्ण फलमाप्नुयात् । इयं प्रतिष्ठा सामान्या सर्वसाधारणा I 'कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठात्त्रयविद्यते । इति संक्षेपतः प्रोक्तः समुदाय विधिस्तव । सर्वेषामेव वर्णानां सर्वकामफलप्रदः । सर्व सूक्तषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते । इति वल्लालसेन देवाहृतद्दिखण्डाचरलिखितहयशौर्षपञ्चवरात्रीयसङ्कर्षणकाण्डे समुदायप्रतिष्ठापटलः अस्यार्थः ब्राह्मण वैदिकेन खग्टह्मोक्तेनेति यावत् । प्रपा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy