SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० Acharya Shri Kailassagarsuri Gyanmandir इत्यतस्वम् । मनीष वीरेणा दत्त्वा श्रोम् कारादिनमोऽन्त ेन ब्रह्म विष्णुवे । तत्र चोम् 'नमस्ते' बहुरूपाय विष्णवे परमात्मने स्वाहा' । इत्यनेन त्रिः पूजयेत् रुद्राय काश्यपाय वसुभ्य इन्द्राय तदर्घ्यमस्तु 'शक्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तुभ्यमिन्द्राय वै नमः । इति नैवेद्यान्त दत्त्वा ओम् 'विचित्रैरावतस्थाय भाखत्कुलिशपाणये । पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः । इति त्रिः पूजयेत् । प्रचेतसे पर्य्याख्याय शेषाय चन्द्राय अर्काय वह्नये बलदेवाय हलाय भूमये वृषाय वायवे रामाय लक्ष्मणाय सीतायैः स्वर्गाय गगनाय इति द्वाविंशतिदेवताः पूजयेत् । क्षेत्रपालम् अग्नि प्रदक्षिणौक्कृत्य ब्राह्मणाय दक्षिणां दद्यात् । आम्रपल्लवौदनपायसदधीनि गर्ने निक्षिप्य मृत्तिकाभिः पूरयेत् ततो हृष्टौ वृषौ नवनीतैघृतेन वा । मुखपार्श्वन्तयोर्लिप्यात् हलवाह कान् गम्बादिना पूजयित्वा हलं मालाभिः पूजयित्वा दधिघृतमधुभिः फालं प्रलिप्य हेम्रा फालाग्रं वर्षयेत् बलोन्द्रपृधुब्रामेन्दुपराशरवलभद्रान् स्मरेत् । एका तिस्रः पश्चरेखा वा हलेन काय्या अभम्नशृङ्गखुरलाङ्गलाः कपिलाच वषाच योज्याः । हलप्रवाहकाः प्रणताः कर्त्तव्याः हलानि हढ़ानि कर्त्तव्यानि वृषयुजादिकं न शुभदम् । वृषाणां नर्दने चतुगुणं शस्यं मूत्रपुरीषोत्सर्गे च तथा । उभयत्रैव प्रान खो जलपूर्णकलसं ग्टहीत्वा 'ओम् त्वं वै वसुन्धरे सौते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिमेधां शुभे कुरु । रोहन्तु सर्वस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्रग्राधान्येन च धनेन च' । स्वाहेति प्रार्थयेत् । श्रथ वीजवपनम् । हलप्रवाहवहीजवपनस्यापि कालः । तत्र चित्रापि शुभदा रोपणे तु रोहिण्युत्तरफल्गुनी विशाखा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy