________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्यतत्वम्।
४८९
मूला पूर्वभाद्रपदनक्षत्राणि प्रशस्तानि वृषविकसिंहकुम्भखजन्मलग्नमिथुन कन्यातुलाधनुः पूर्वाईलग्नानि प्रशस्तानि । तत्र तहिने कतखानादिः प्रोम् प्रोत्यादि अमुकगोत्र: श्री अमुकदेवशर्मा यस्य सम्पत्तिकामो मुष्टित्रयं वीजवपनमहं करिष्ये इति सङ्कल्या हलप्रवाहोत्तगर्तपूरणान्त देवपूजादिकं विधाय प्राम,ख: सुवर्णजलसंयुक्त वीजमुष्टिवयं शक्र ध्यायन् स्वयं प्राजापत्यतीर्थेन वपत् ततो जलपूर्णकलसं गृहीत्वा त्वं वै वसुन्धर सीते बहुपुष्यफलप्रदे। नमस्ते मे शुभं नित्य कृषिमेधां शुभे कुरु। रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकाच भवन्त्वना धान्येन च धनेन च । स्वाहेति प्राधयेत्।
अथ धान्यच्छेदनम्। कार्तिकपौषेतरमाषिषु पौषेऽपि शुभवारे पुष्य नक्षत्रे मङ्गलवारेतरेषु रिततरतिथिषु भरणी. कत्तिकामृगशिरोऽश्लेषामघोत्तरात्रयहस्ताचित्राज्येष्ठामूलापूर्वाषाढ़ावणाधनिष्ठापूर्वभाद्रपदरेवतीषु नक्षत्रेषु प्रशस्ततार• योगकरणेषु वृषमिथुनसिंह कन्यातुलावृश्चिकधनुःपूर्वाईमकरकुम्भवजन्मलग्नेषु धान्यच्छेदनम् । तत्र तदिवसे कृतम्रानादिः ओम् अद्येत्यादि अमुकगोत्रः श्री अमुकदेवशर्मा शस्यसम्पत्तिकामः साईमुष्टियधान्यच्छेदनमहं करिष्ये इति सङ्कल्पा हलप्रवाहोक्तदेवतापूजनं विधाय ईशानकोणस्थधान्यानां साई मुष्टियं छेदयेत्। शस्यवृद्धार्थ क्षेत्रे वाहकान् भोजयेत्।
अथ धान्यस्थापनम्। भरणौक्कत्तिकाज़्मघाद्यपूर्वानयेतरनक्षत्रेषु मृगशिरःपुनर्वसुमघोत्तरात्रयेषु सीमबुधगुरुशुक्रवारेषु कुम्भमिथुनसिंहकन्यावृश्चिकधनुर्मकरमीनलग्नेषु प्रशस्तयोगताराचन्द्र करणेषु धान्यस्थापनं तत्र धान्यग्रहे 'प्रोम् धन
४१-क
For Private and Personal Use Only