SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ सत्यतत्त्वम् । दाय सर्वलोकहिताय च। देहि मे धान्य स्वाहा' श्रीम ईहायै नमः 'ईहादेवि लोकविवद्धिनो कामरूपिणि देहि में धान्यम्' इति लेखयित्वा स्थापयेत्। धान्यग्टहाद बुधवार धान्यव्ययो न कर्त्तव्यः । आचारात् सोमवारेऽपि । अथ अद्भतशान्तिः । प्राथर्वणाम तवचनं प्रकृतिविरुद्ध मग तमापदः । प्राक् प्रबोधाय देवा: सुजन्ति' इति तेनापजन्नानाय पूर्व भूम्यादीनां खभावप्रच्यवो देवकर्तकोऽङ्गत इति रजखलाभिगमने गोऽखभार्याभ्यो यमजे जाते विजा. तोय प्रसवे काक कटप्रश्ये नवन कुक्क टरक्त यादवन कपोतान एहप्रवेशमनुष्योपरिपतने वा अन्येषु अङ्ग,तेषु वा श्वेतेन्द्रायुध. रात्रीन्द्रायुध उल्कापातदिगदाह सूर्योपमण्डल चन्द्रोपमण्डलगन्धर्व-नगर-दर्शन कृत्तिकाचित्रास्थ वक्रीभूतमङ्गलापर्वोपराग. भूकम्पधूमकेतु-रक्तशस्त्रमासास्थिवसादिनखधान्य हिरण्य त्वक्फलपष्याङ्गारपांशरवनप्रदोषे पेचकवानररहपतने अकालफलपुष्योहमादिषु मप्ताहाभ्यन्तराष्टिषु छन्टोगपरिशिष्टोय. शान्तिं कुर्य्यात्। तत्र कतदेवार्चना न्त कल्यः प्रोम् तत्मदित्य स्वार्य ओम् अद्यत्यादि अमुकाम तसूचितदोषोपशमनकामः कात्यायनोक्तशान्तिमहं करिष्ये इति सङ्कल्पा खयं ब्राह्मणद्वारा वा स्व रह्योतविधिना बरदनामानमग्नि संस्थाप्य कृतेनाताग्नये स्वाहा ओम् सोमाय स्वाहा अओम विष्णवे खाहा प्रोम् वायवे स्वाहा बोम् रुद्राय खाहा प्रोम् वसवे स्वाहा ओम् अमृत्यवे स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा पुनरपि पूर्ववत् तचरुभ्यां एताभ्यो जुहुयात्। ततो होमशेष समाप्य तपायसेन ब्राह्मणान् भोजयित्वा ब्राह्मणाय गां दक्षिणां दद्यात्। एतत् प्रायश्चित्ताकरणे गृहपति. सरणं सर्वखनाशो भवति योगियाज्ञवल्कयोक्तसप्रणवगायत्रया For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy