________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिाचतत्त्वम्।
४८३ च विष्णु सूक्तेन वा अष्टोत्तरशतहोमान् नवग्रहानपि पूजयेत् ब्राह्मणाय काञ्चनं दद्यात्। एवं दुःस्वप्नाद्यनिष्टदर्शनेषु ब्राह्मणाय घृतं काञ्चनञ्च दद्यात् ततो ब्राह्मणान् ज्ञातींश्च भोजयेदिति।
इति थोवन्य घटीय श्रीहरिहरभट्टाचार्यात्मज औरघुनन्द नभट्टाचार्यविरचितं कृत्यतत्त्वं
समाप्तम्।
यजुर्वेदिश्राद्दतत्त्वम् ।
प्रणम्य मच्चिदानन्दं कामदं नन्दनन्दनम् । यजुर्विदां श्राद्धतत्त्वं वक्ति श्रीरघुनन्दनः । एकटाकाङ्कितं यद् यच्छन्दोगशाच तत्त्वतः । तज्ज्ञातव्य यजुर्विद्भिस्तत्रानुक्तमिहोच्यते ॥ अथ पार्वणवादप्रमाणम्। तत्र कात्यायनगृह्यम् ‘प्रथा. परपक्षे श्राद्धं कुर्वीतोड़ वा चतुर्था यदहः सम्पद्यते तदह. ाह्मणामन्बा पूर्वार्वा स्नातकान् यतीन् गृहस्थान् साधून मोत्रियान् वृहान् अनवद्यान् स्वकर्मस्थान् तदभावेऽपि शिष्यान् सहचरा हिलग्न शुलविलिनश्यावदन्तविप्रजननव्याधिताधिकाङ्गविवि कुष्ठि कुनरिख वर्जम्। अनिन्द्येनोपामन्त्रितो नातिक्रामेत् । आमन्त्रि तो वा नान्यदन्न प्रतिग्रहीयात् । स्नातान् शुचौनाचान्तान प्रामु खानुपवेश्य युग्मान् पित्रे यथाशक्ति एकैकस्योदमुखान् द्वौ दैवे त्रीणि पित्रे एकैकमुभयत्र वा मातामहानामप्येवं तन्वं वा वैखदैविकम्। श्रद्धान्वितः श्राई
For Private and Personal Use Only