SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८४ यजुर्वेदिशाहतत्त्वम्। कुर्यात् शाकेनापि अपरपक्षं न अतिक्रमेत् । मासि मासि वोऽशनम्' इति श्रुतेः। 'तदहः शुचिरक्रोधनोऽत्वरोऽप्रमत्तः सत्यवादी स्थादध्वमैथुन एव स्वाध्यायान् वर्जयेत्। पावाहनादिवागयत प्रा-उपस्पर्शादामन्विताश्चैवमिति'। अपरपक्षे कृष्णपक्षे शक्लप्रतिपटाढिदर्शान्तमामस्य पक्षयघटितस्य अपरपक्षत्वेन कृष्णपक्षस्यैव अपरपक्षत्वात् तथाच श्रुतिः ‘पूर्वः पक्षो देवानामपरः पक्ष: पितृणाम्' इति। ऊर्ल्ड वा चतुर्थ्याः पञ्च म्यादिषु यदहः सम्पद्यते तदहरिति कालकर्म। यस्मिनहनि सम्पद्यते द्रव्यादिकमिति शेषः । तदहस्तस्मिनहनि ब्राह्मणानामन्ला निमन्त्रा पूर्वेधुर्वा श्राइपूर्वदिने वा। सातकान् कृतसमावर्तननातान् यतीन् चतुर्थाश्रमिण: साधून नित्यनैमित्तिकायमधर्मयुक्तान् श्रोत्रियान् श्रुताध्ययनसम्पवान् वृद्धान् बयोऽतिरिक्तान् अनवद्यान् उत्तमान् स्वकर्मस्थान् स्वाथमकर्मस्थान निन्द्यानाह हिर्लग्नत्यादि हिलंग्नो दृश्चर्मा अप्रावृतमेढ़ः गुरुतल्पगमनपापशेषचियोगित्वाहयः शक्लोऽतिगौर: विलिनो नाभेरधो विचचिंकादियुक्त: मखिस्त्रीगमनपापशेषयोगित्वाहज्यः । श्यावदन्तकः स्वभावतः कृष्णदन्तः प्रधानदन्तयमध्यगतक्षुद्रदन्त इति केचित् सुरापानजन्यपापशेषचिङ्गयोगित्वाहज्य: विप्रजनन: कतितशिनः । व्यङ्गो विकलेन्द्रियः कुनखौ संकुचितनखः सुवर्णस्तेयपापचि योगित्वाहज्यः। आमन्त्रितो निमन्वितः। नातिकामेत् मा निमन्त्रणं परित्यजेत् अन्यदन्नम् अन्यथाहीयमामात्रमपि न ग्रहीयात्। शुचौन् सूतकाशौचरहितान् वैखदेविकं विश्व देवब्राह्मणोपवेशनादिकं कर्म तन्त्र पिटपक्ष मातामहपक्ष. मुद्दिश्य सकदा कर्तव्यं वो युष्माकं पितृणामिति यावत् । पत्र 'पित्रे गवाहनो मास: प्रतिभागस्तयोः पुनः। कर्म For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy