________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८५
यजुर्वेदिशाहतत्त्वम्। चेष्टावहःवष्णः शक्तः स्वप्राय शर्वरी' इति विष्णुपुराणेन मनुष्यमासस्य पितृणामहोरात्रत्वाभिधानात्। तत्रापि कष्णपक्षस्य दिनत्वाभिधानात् श्राइकर्तसम्बन्धिना प्रतिमासौय कृष्णपक्षत्राहीयेन पिणामशनं विधातुमुचितमिति वीजं तदहरिति श्राडवासरे यजमानः शुचिः कतनानाचमनादिक्कत्यः क्रोधविधीन: त्वरारहितः शान्त: साधुचरित: सत्यवचनधौलश्च भवेत्। आवाहनादिति आवाहनप्रभृतिश्राद्धभोक्तब्राह्मणाचमनपर्यन्तं वागयतो भवेत् आमन्त्रिता इति निमन्त्रिताः ब्राह्मणाच एवमेव नियमानुष्ठानं कुर्युः । कात्यायनगृह्यं 'देवपूर्वकं श्राद्धं कुर्वीत पिण्ड पिटयज्ञवदुपचारः पित्रेर हिगुणांश्च दर्भान् पवित्रपाणिर्दद्यादासीनः प्रश्रेषु पतिमूईन्य पृच्छति सर्वान् वा आसनेषु दर्भानास्तीय विश्वान् देवानावाहयिष्ये' इति पृच्छति आवाहयेत्यनुज्ञातः। विश्वेदेवा स आगत इत्यनया ऋचा आवाह्य अवकीर्य विखेदेवाः शृणुतेमं हवम् इति जपित्वा पिटनावाहयिष्य इति पृच्छति आवाहयेत्यनुज्ञातः उशन्तस्त्वं त्यनयावाह्यावकीर्य आयान्तु न इति जपित्वा यज्ञीयवृक्षचमसेषु पवित्रान्तहितेषु एकैकस्मिन्नप भासिञ्चति शन्नोदेवीति एकै कस्मिन्नेव तिलानावपति। 'तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मित: । प्रयत्नमद्भिः पृक्तः खधया पिढन् लोकान् प्रौणाहि नः स्वाहा' इति सौवर्णराजतोडुम्बरखड्गमणिमय पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वा एकैकस्य एकैकेन ददाति। स पवित्रेषु हस्तेषु 'या दिव्या आपः पयसा सम्बभूवुर्या अन्तरीक्षा उत पार्थवीया हिरण्यवर्णा यज्ञियास्तान आपः शिवा: संश्योनाः सुहवा भवन्तु' इत्यसावेष तेऽयं इति प्रथमे पात्रे संसवान् समवनौय पिलभ्यः स्थानमसौति न्यूज पाव करोति शत
For Private and Personal Use Only