________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जात्यतत्वम् ।
४७८
ताबदलपुष्यफलोपेतं जलकुम्भवाग्रतः कृत्वा गोपुच्छ स्पृष्ट्वा चन्दनाद्यनुलिप्तः शिरसि मालां बध्वा यथाविधि वामपाई स्थितकुम्भाम् पाचाराधान्यपूर्णसूर्यमस्तकां पत्नी वामतः कृत्वा तया सह गृहं प्रविशेत् ततः स्वयमाचम्य शालग्रामे जले वा ओम् अद्यत्यादि नवग्रहप्रवेशनिमित्तकवास्तुदोषोपशमनकामो वास्तुपूजनमहं करिष्य इति सङ्कल्पा गृहारम्भोदितदेवता: पूर्ववत् प्रणामपर्यन्तं पजयित्वा कर्मकारयिमबाह्यगाय दक्षिणां दद्यात्। ततोऽद्येत्यादिनवग्रहप्रवेशनिमित्तकसगणाधिपगौयादिषाड़शमाटकापूजावसोर्धारासम्पातनायुष्यसूतजपाभ्युदयिकथाद्धकर्माण्यहं करिष्यामीति सङ्कल्पा यवपुनेषु मालकापूजादिदिशाहान्त कर्म कुर्यात् एतानि प्रवेशात् पूर्वमपि स्थानान्तरे कर्त्त यानि परे वा। ततः स्वग्टह्योक्तविधिना शालाहोमः कार्यः ।
अथ कृषिकर्म। तत्र हलप्रवाहविधिः। अखिनौरोहिणौमृगशिरः पूनर्वसुपुष्यामघोत्तरत्न यहस्तास्वातीमूलश्रव. णारेवतीनक्षत्राणि प्रशस्तानि विशाखानुराधाज्येष्ठाधनिष्ठाशतभिषानक्षत्राणि मध्यमानि भरणो कत्तिकाश्लेषापूर्वात्रय. चित्रानक्षत्राणि निषिहानि। रिताषष्ठयष्टमौहादशीदशमीतरतिथयः प्रशस्ताः। भङ्गलशनिवारी निषिद्धौ। शोभनचन्द्रताराकरणेषु वृषमिथुनकन्यामोनलग्नेषु तव तहिने सतनानादिनित्यक्रियः प्राचान्त श्रोम् तत्सदित्युच्चार्य अमुकगोत्रोऽमुकदेवशर्मा शस्यसम्पत्तिकामः पञ्चरेखात्मकहलप्रवाहनमहं करिष्ये इति सङ्कल्पा क्षेत्रे ऐशान्यां हस्त प्रमाणगत्ते कृत्वा जलेनापयं तत्र प्रजापति सूर्यादिनवग्रहान् पृथिवीच पूजयेत् 'ओम् हिरण्यगर्भ वसुधे शेषस्योपरिशायिनि। वसाम्यहं तव पृष्ठे राहाणाध्य धरित्रि में' इति
For Private and Personal Use Only