________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्त्वम्। केच न। ते रहन्तु बलिं सर्वे वास्तुग्राम्यहं पुनः'। इति मनाम्यां माषभक्तबलिं दद्यात्। ततः 'प्रणमेहण्डवङ्गमौ मन्त्रेणानेन भक्तितः। भूतानि यानीह वसन्ति तानि बलिं राहीत्वा विधिनोपपादितम्। अन्यत्र वासं परिकल्पयन्तु क्षमस्तु तानोह नमोऽस्तु तेभ्यः'। ततस्त्वस्मिन् गत्तै दधि. दुर्वाक्षतपुष्पफलाम्म्रपल्लवमुखेनाम्ब पूर्णेन घटेन एषोऽयं ओम वास्तोष्यतये नमः इत्यध्य जानुभ्यां धरणों मत्वा दद्यात्। ओम् 'शिल्पाचार्याय देवाय नमस्त विश्वकर्मणे' स्वाहा इत्युच्चार्य ओम् विखकर्मणे नम इति पूजयेत्। ततः कर्मकारयिरब्राह्मणाय दक्षिणां दद्यात्। तत ओम् ‘यान्तु देवगणाः सर्वे पूजामादाय याचिकाः। इष्टकामप्रसिद्धार्थ पुनरागमनाय च' तत: क्षमध्वमिति विसर्जयेत् ततस्तदय: जलेन पूरितगर्ने प्रणवेन पुष्प क्षिवा शुभाशभं पश्येत् तत्र दक्षिणावर्ते शुभं वामावर्ते ऽशभम्। ततस्तत्र दधिदूर्वादिकं दत्त्वा मृत्तिकया गत्तं पश्येत्। ततः सूत्रपाताय ईशानादि कोणचतुष्टयेषु प्रादक्षिण्वाचतुरःकोलकान् आरोपयेत् ओम 'विशन्तु ते तले नागाः लोकपालाश्च कामगाः । रहे तस्मिंश्च तिष्ठन्तु प्रायुर्बल करा: सदा'। इति मन्त्रेण चतुष्कोणेषु दृढ़ रोपयेत्। तत ईशानादिक्रमेण सूत्रेण त्रिवेष्टयेत्। तत प्राग्नेय्यां गर्ने गन्धपुष्याचलङ्गतं स्तम्भ रोपयेत् तत्र मन्त्रः 'यथाचलो गिरिम हिमवांश्च यथाचल शुभारम्भो रहस्तम्भस्तथात्वमचलो भव' ततो बहुतर मृद्भिर्य हं कारयेत् धनु:शराभ्यां काकादि वारयेत्। ___ तत्र प्रवेशविधिः। गृहस्यारम्भवत् प्रवेशेऽपि ज्येष्ठापुन: वसुयुक्तः स एव कालः तहिने प्रातःकतनानादिक्कत्यः शुचिराचान्तो ब्राह्मणेभ्यः काञ्चनादिकं दत्त्वा ब्राह्मणान् दध्यक्ष
For Private and Personal Use Only