SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । अमुकतिथौ अमुकगोवोऽसुकदेवशर्मा एतद्दास्तु सर्वदोषोपशमनकामो वास्तुपूजनमहं करिष्य इति सङ्कल्पा वास्तुदक्षिणभागे चतुरङ्गुलखात हस्तमात्रे गर्ने बहुतरढणगौमयोपलिप्ते जलपूरिते । शालग्रामे जले वा नवग्रहान् गणेशादीन् प्रणवादिनमोऽन्तेन स्वस्वनाम्ना पूजयेत् । श्रोम् गणेशाय नमः इत्यादि इन्द्राय सूखाय सोमाय मङ्गलाय बुधाय वृहस्पतये शक्राय शनैश्वराय राहवे केतवे इन्द्रादिदशदिक्पालेभ्यः स्वस्वनाम्ना क्षेत्रपालेभ्यः भूतकरग्र डेभ्यः क्रूरभूतेभ्यः ब्रह्मणे वास्तुपुरुषाय शिखिने ईशाय पय्र्यन्याय जयन्ताय सूख्याय सत्याय भृशाय आकाशाय अग्नये पूष्णे वितथाय ग्रहनक्षत्राय यमाय गन्धर्वाय मृगाय पितृभ्यः दौवारिकाय सुग्रीवाय पुष्पदन्ताय वरुणाय शेषाय पापाय रोगाय अहये मुख्याय विश्वकर्मणे भल्लाटाय श्रियै दित्यै पापाय सावित्राय सवित्र विवखते इन्द्रात्मजाय मित्राय रुद्राय राजयक्ष्मणे पृथ्वीधराय ब्रह्मणे चरको विदा पूतनाये पापराचस्ये स्कन्दाय अय्यन जम्भकाय पिलिपिज्जाय ओम् 'नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा' इत्यनेन पूजयेत् । श्रियै वासुदेवाय पृथिव्यै पृथिव्ययं मन्त्रः ओम 'हिरण्यगर्भे वसुधे शेषस्योपरिशायिनि । वसाम्यहं तव पृष्ठ गृहाणायं धरिति मे । ततो नत्वा प्रार्थयेत् । 'शुभे च शोभने देवि चतुरस्रे महीतले । सुभगे पुत्रदे देवि ! गृहे काश्यपि रम्यताम् । श्रव्यङ्गे चाहते पूर्णे सुनेचादिरसः सुते । तुभ्यं कृते मया पूजा समृद्धिं गृहिणः कुरु । वसुन्धरे वरारोहे स्थानं मे दीयतां शुभे । त्वत्प्रसादान्महादेवि कार्य मे सितां द्रुतम् । श्रम् 'अग्निभ्योstar सर्पेभ्यो ये चान्ये तत्समाश्रिताः । तेभ्यो बलिं प्रयच्छामि पुण्यमोदनमुत्तमम्। भूतानि राचसा वापि येऽत्र तिष्ठन्ति For Private and Personal Use Only 068
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy