SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०६ कत्यतत्त्वम् । नमः ओम् स्वविद्यायै नमः नवग्रहान् पूजयेत् । ततो बालकोऽपि एतान् पुष्पाञ्जलिभिः पूजयेत् । ततस्तु गुरु ं प्रणमेत् । ततः प्राच्म खो गुरुः पश्चिमाभिमुखं शिशम् श्रोम् तत्सादित्युचा अकारादिक्षकारान्तान् वर्णान् कठिनीं गृहीत्वा तहस्तन लेखयेत् एवं वारत्रयं पाठयेत् लेखयेच्च । ततो गुरु नत्वा दक्षिणां दद्यात् तहिने निरामिषं भुञ्जीत बालकः । अथ गृहारम्भः । कृत्तिकादिसप्तकान्यतमनक्षत्रस्य पुरुषस्य पूर्वस्यां मघादिसप्तकान्यतमनक्षत्रस्य दक्षिणस्याम् अनुराधा दिसतकान्यतमनक्षत्रस्य पश्चिमस्यां धनिष्ठादिसप्तकान्यतमनक्षत्रस्य पुरुषस्य उत्तरस्यां दिशि गृहं शोभनम् श्रसभवे पूर्वोत्तरयोदक्षिणपश्चिमयोरैक्यं भाद्रादिमासचये पूर्वस्यां मार्गशीर्षादित्रये दक्षिणस्यां फाल्गुनादित्रये पश्चिमस्यां ज्यैष्ठादित्रये उत्तरस्यां वामपार्श्वशयनेन नागस्य शिरो ज्ञात्वा एकगृहकरणे तत् कोड़े गृह कार्य हे चेहक्षिणपश्चिमयोः एवं चेत पूर्वहीनम् उत्तरहीनं वा कार्य्यं मेषमिनतुलाकर्कट सिंह मकरस्थरवी पूर्वपश्चिमहारम् । तुलापट्टश्विकरवौ दक्षिणोत्तरद्वारं गृहं शुक्लपक्षे रविश निमङ्गलवारेतरवारे रिले तर तिथौ अखिनौरोहिणीस्रगशिरः पुष्योत्तरात्त्रयहस्ताचित्रास्वात्यनुराधासूलाघवगाधनिष्ठाशतभिषारेवतौषु प्रशस्तासु आर्द्रायां मध्यमायां वज्रव्याघातशूलव्यतीपातादिगण्डविष्क म्भपरिवेतरत्न चन्द्रतारादित्येषु शुभेषु वृष मिथुन सिंह कन्यातुलहचिकधनुः कुम्भलग्नेषु गृहारम्भः कर्त्तव्यः श्रवणादिषटके आरम्भानन्तरमेव बन्धनादिकं निषिद्धम् । 'नाहरेत्तृणकाष्ठादि न कुर्य्याद्दृढ़बन्धनम्' इति निषेधात् कृते तु अग्निचौर सर्पादिभयं भवेदिति । तत्र प्रयोग: यजमानः कृतस्नानादिकृत्यः ओम् तत्सदित्युच्चार्य श्रम् अद्य असके मासि अमुके पचे For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy