________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
क्वत्यतत्त्वम् ।
४७५
संपूज्य प्रणमेत् । ततोऽश्वत्थामादिसप्त चिरजीविनः संपूज्य प्रणमेत् । 'अश्वत्थामा बलिर्व्यासो हनमांच विभीषणः । कृपः परशुरामश्च सप्तेते पान्तु मे सुतम्' । ततो गन्धपुष्पाभ्यां ब्राह्मणान् संपूज्य दक्षिणां दद्यात् ।
।
अथ विद्यारम्भः । प्रमाणं ज्योतिस्तत्त्वेऽनुसन्धेयम । सौरवर्षदिनेषु पञ्चदशदण्डाधिकपञ्चदिनद्रा से सावनवर्षो भवति एतत् पञ्चवर्षाभ्यन्तरे हरिशयनानध्यायदिनषष्ठी रिक्ताशनिभौमदिनकाला शुद्धोतरत्र शुक्लपचे पुष्याविनी हस्ताखातौपुनर्वसुश्रवणाधनिष्ठाशतभिषा आर्द्रा मूला श्रश्लेषाकृत्तिका भरणीमवाविशाखा पूर्वात्रयचित्रा रेवती मृगशिरो नक्षत्रेषु रविबुध गुरु शुक्रवारेषु वृषसिंहतुलाधनुर्मीनलग्नेषु तथाविधलग्नाच्चतुर्थपञ्चसप्तनवमदशमस्थशुभग्रहेषु लग्नस्थरवावपि इन्दर्कगुरुतारकशडी विद्यारम्भ' कुर्य्यात् । तत्र प्रयोगः कृतनित्यक्ऋत्यो गुरुः शुचौ देशे श्रचान्तः प्रामखः श्रोम् तत्सदित्यचार्य श्रद्येत्यादि अमुकगोत्रस्य श्री मुकदेवशर्मणो विद्यालाभकामो विष्णादिपूजनमहं करिष्यामि इति मङ्कल्पा शालग्रामे जले वा विष्णु ध्यात्वा एतत् पाद्यम् ओम् श्रीविष्णवे नमः इत्यादिभिः पूजयेत् तत्र पूजामन्त्रः श्रम् 'नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा' इत्यनेन त्रिः पूजयेत् । प्रणमंच एवं लक्ष्मीं नमस्ते सर्वदेवानां वरदासीत्यादिना स्तुत्वा सरखतीं ध्यायेत् तद् यथा । श्रोम् तरुणशकलमिन्दोविस्वतौ शुभ्रकान्तिः' इत्यादिना ध्यात्वा एतत् पाद्यम् ओम् सरस्वत्यै नमः एवं पाद्यादिभिः पूजयित्वा ओम् भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च' खाहेति ब्रह्मपुराणौयेन त्रिः पूजयेत् एवं रुद्राय नमः श्रम् ब्रह्मणे नमः ओम् सूत्रकारेभ्यो
For Private and Personal Use Only