SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ शुद्धितत्त्वम्। च तावन्ति नरके वसेत्'। तथा 'भूमिं दत्त्वा तु यः पतं कुयाच्चन्द्रार्ककालिकम्। अनाच्छेद्यमनाहाय्यं दानलेख्यन्तु तहिदुः'। महाभारते। 'अपि पापकतो राज्ञः प्रतिग्टह्णन्ति साधवः । पृथिवीं नान्यदिच्छन्ति पावनी जननी यतः। नामास्याः प्रियदत्तेति गुह्य देव्याः सनातनम् । दानं वाप्यथ वा दानं नामास्या: परमं प्रियम्। दानादानकाले यत् प्रियदत्तानामास्या: परमं प्रियमित्युक्तम् । तेन प्रियदत्तामुच्चार्य दातव्या गृहीतव्या च विष्णुः। 'तेजसानां हि पात्राणां प्रदानेन पात्रो भवति कामानामिति'। मनुः । 'वारिदस्तुप्तिमाप्नोति सुखमक्षय्यमबदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्। भूमिदः सर्वमाप्नोति दौर्घमायुहिरण्यदः । गृहदोऽग्राणि वेश्मानि रूप्यदो रूपमुत्तम् । वासोदश्चन्द्रसालोक्यमश्विमालोक्यमखदः। अनः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम्। यानशय्याप्रदो भायामैश्वर्यमा भयप्रदः। धान्यदः सर्वसौख्यन्तु ब्रह्मदो ब्रह्ममाष्टिताम् । सर्वमिति यस्य यदपेक्षितम्। ब्रनस्य पिष्टपं सूर्यलोकम् । अभयप्रदः शरणागतरक्षकः। तथाच रामायणम् । 'पर्याप्त दक्षिणस्यापि नाखमेधस्य तत् फलम्। यत् फलं याति संत्रासे रक्षिते शरणागते'। प्रकरणे निन्दामाह महाभारते। 'प्राणिनं बध्यमानं हि यः शक्तः समुपेक्षते। स याति नरकं घोरमेवमाहुर्मनीषिणः'। ब्रह्मदो वेदाध्यापयिता। ब्रह्मसाटितां ब्रह्मसमानगतिताम्। पत्र जलादिमावदाने तु तत्तत्फलं तैजसपात्रदाने तु बहुकामपात्रो भवनं फलम्। न तु जलादियुक्तातैजसपात्रदाने विशेषफलमूक्तं ततश्च 'नाना. विधानि द्रव्याणि धनानि विविधानि च। पायुष्कामेण देयानि स्वर्गमक्षयमिच्छता'। ति यमदेवलवचनात् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy