SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । वाल्मीकिमहर्षिणा च'। तेन शताश्वमेधयज्ञ चतुःसहस्रशतक्रतुजन्यपुण्य समानन्तपुण्यवाजपेयराजसूय हस्तिरथदानजन्यफलगमफल प्राप्तिः फलम्। मत्स्य पुराणम्। 'यत्राधिकस्य गायत्रीं वर्ण्यते धर्मविस्तरः। वृत्रासुरवधोपेतं तद्भागवतमुच्यते। लिखित्वा तच्च यो दद्याद्धे मशृङ्गसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् । अष्टादश महस्राणि पुराणं तत् प्रकीर्तितम्'। लिखित्वा लेखयित्वेति टानमागरः। पद्मपुराणम् । 'शालग्रामशिलाचक्र यो दद्याद दानमुत्तमम् । भूचक्र सेन दत्तं स्यात् स शैलवनकाननं' सर्वदानं विष्णुप्रीत्यर्थम् आह विष्णुपुराणम्। 'देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये'। इत्युपक्रम्य 'यद्यदिष्ट तमं लोके यच्चाप्यस्ति गृहे शुचि। तत्तद्धि देयं प्रीत्यर्थ देवदेवस्य चक्रिणः'। देवसम्पदानकदानमाह विष्णुपुराणम् । 'पात्रा. ण्याध्यात्मिका मुख्या विशद्धाश्चाग्निहोत्रिणः। देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम् । यश्चोभयमुखीं दद्याहां विप्रे वेदपारगे। देवाय वाप्यभौष्टाय सकुल्यान्य कविंशतिम् । समुत्य नरस्तिष्ठे बरकाद् ब्रह्मणोऽन्तिके। युगानि रोमतुल्यानि यदि अडापगे नरः' । तत् प्रतिपत्तिमाह दानसागरे स्कन्दपुराणम्। यत्किञ्चिद्दे यनौशानमुद्दिश्य ब्राह्मणे शुची। दीयते विष्णवे चाथ तदनन्तफलं स्मतम्'। यत्किञ्चिद्दे यं दानाहं वस्तु ईशानमुद्दिश्य त्यक्तम्। विष्णवे वा दत्त पथाहा ब्राह्मणाय प्रदीयते प्रतिपाद्यते। तत्सर्वमनन्तफलम् । तथाच मत्स्य सूक्तम्। 'देवे दत्त्वा तु दानानि देवे दद्याच्च दक्षिणाम्। तत् सर्व ब्राह्मण दद्यादन्यथा निष्फलं भवेत् । इति दत्तेत्यत्र देयानौति वाराहीतन्त्र पाठः। वृहस्पतिः । 'पष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः। उच्छेत्ता चानुमन्ता For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy