________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
शुचितत्त्वम् ।
'चाण्डाली जायते यज्ञकरणाच्छूद्रभिक्षणात्' । शूद्रस्यापि श्रयाचितदाढत्वमाह नृसिंहपुराणम्। 'अयाचितप्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् । पुराणं शृणुयात्रित्यं नरसिंहस्य पूज नम्' । मनुः । 'वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः खे पथि स्थितः । वृत्तिकर्षितः सोदत्रिमं धर्मं समाचरेत् । सर्वतः प्रतिगृहीयात् ब्राह्मणस्त्वनयं गतः । पवित्र दुष्यते ह्येतद्धर्मतो नोपपद्यते । नाध्यापनाद याजनाद्दा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमाहिते' । ज्वलनाम्बुसमा श्रग्निजलसमा इति कुल्लूकभट्टः प्राचौन प्रायश्चित्तविवेके तथा पाठ: । व्यासः | 'अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । शूद्राश्च ब्राह्मणाचाराभविष्यन्ति युगक्षये । याजयिष्यन्त्य
याज्यांच तथाभच्यस्य भक्षिणः । ब्राह्मणाधनतृष्णाथ युगान्ते समुपस्थिते' । पाद्म े । 'परान्न' परवासञ्च नित्यधर्मरतस्त्यजेत् । सर्वतः प्रतिग्टहोयात् भोजनं न समाचरेत्' । स्कान्दे | 'दुर्भिक्षे दारुणे प्राप्त कुटुम्ब सौदति चुधा । असतः प्रतिगृह्णीयात् प्रतिग्रहमतन्द्रितः । मनुः । 'यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद् गुणवते देयं तदेवाङ्क्षयमिष्यते' । तेनेदं वाक्यम् अक्षयधान्यप्राप्तिकामो ब्राह्मणाय धाव्यमहं सम्प्रददे । एवं सर्वत्र नन्दिपुराणे 'आत्मविद्या च पौराणी धर्मशास्त्रात्मिका तथा । विद्यास्त्रयो मुख्याः सर्वदानक्रियाफलैः । श्रात्मविद्या उपनिषत् वयस्तिस्रः । तथा तथा 'पुराणविद्यादातारस्त्वनन्तफलभागिनः' । हरिवंशे । 'शताश्वमेधस्य यदत्र पुण्यं चतु:सहस्रस्य शतक्रतोच | भवेदनन्तं हरिवंशदानात् प्रकीर्त्तितं व्यासमहर्षिणा च । यदाजपेयेन च राजसूयाद दृष्ट फलं अस्तिरथेन चान्यत् । तल्लभ्यते व्यासवचः प्रमाणं गौतञ्च
एता
For Private and Personal Use Only