________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
स्वर्गकामनयैव तैजसपात्रयुक्तद्रव्यदानं तथैवंभूतदाने विष्णुदैवतं वक्त युक्तम्। स्कान्दे । 'पासनं यः प्रयच्छेत्तु संवीतं ब्राह्मणाय वै। राज्यस्थानमवाप्नोति स्वर्ग प्राप्नोत्यनुत्तमम् । संवीतं वस्वाच्छादितम्। अनासनकन्यागोदानेषु सवस्वत्वश्रुतेरन्यत्रापि तथा व्यवहरन्ति। संवतः । 'ताम्बूलञ्चैव यो दद्यात् ब्राह्मणाय विचक्षणः। मेधावी सुभगः प्राज्ञो दर्श. नौयश्च जायते'। बशिष्ठः। 'सुपूगञ्च सुपर्णञ्च सूचूर्णेन समन्वितम्। अदला हिजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः' । प्राग्नेये। 'धर्मवातातपमहं छत्रं दद्यात् हिजातये । सर्वव्याधिविनिर्मुक्त: थियं पुत्वांश्च विन्दति'। विष्णुधर्मोत्तरे । 'छत्रोपानहदातारस्ते नराः स्वर्गगामिनः'। नारदीये ! 'गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम्'। यानवल्काः । 'रटहधान्याभयोपानच्छवमाच्यामुलेपनम्। यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत्। प्रियं यद् यस्य हर्यादि। संवतः । 'पालमूलानि यानानि शाकानि विविधानि च । दानानि दखा विप्रेभ्यो मुदायुक्ताः सदा भवेत्' । ब्रह्मपुराणम् । 'काष्ठस्य पादुकादौनि पौठकाद्यासनानि च। यैर्दत्तानि हिजातिभ्यः स्वर्ग यान्ति यथासुखम्'। याज्ञवल्काः । 'हेमशृङ्गीशफैरूप्यैः सुशीला वस्त्र शोभिता। सकांस्यपात्रा दातव्या क्षौरिणी गौः सदक्षिणा। दातास्याः स्वर्गमाप्नोति वत्सरालोममम्मितान्। कपिला चेत्तारयति भूयश्वासप्तम कुलम्। संवत्मा लोमतुल्यानि युगान्युभयतोमुखौ। दातास्याः स्वर्गमानोति पूर्वण विधिना ददत्'। उभयतो मुखौमाह याज्ञवल्काः। 'यावहत्सस्य पादौ दो मुख योनौ प्रदृश्यते । तावहौः पृथिवी ज्ञेया यावदर्भ न मुञ्चति । यथाकथञ्चित् दत्त्वा गां धेनन् वा धेनुमेव वा। अरोगामपरिलिष्टां दत्त्वा
For Private and Personal Use Only