________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
शुद्धितत्त्वम्। इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति श्राइविवेकप्रभृतयः। पनाभावे कन्या। 'अपुत्रस्य तु या पुत्री सैव पिण्ड प्रदा भवेत्। तस्य पिण्डान् दशैवैतानेकाहेनैव निर्वपेत्' इति ऋष्यशृङ्गवचनात् 'गोत्र ऋक्थानुगः पिण्डः' इति मनुवचनेन दत्ताद्यपेक्षया तस्यावलवत्त्वात्। कन्याभावे यथाक्रमं वाग्दत्तादत्तादौहिवाः 'दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थेऽहनि तास्तेषां कुर्वोरन् सुसमाहिताः'। इति ब्रह्मपुराणवचनात्। ननु 'दुहिता पुत्रवत् कुर्य्यान्मातापित्रोच संस्कृता। अशौचमुदकं पिण्ड मे कोद्दिष्टं सदा तयोः' इति शङ्खवचनात् । पुवानन्तरमेव दुहिनधिकारश्रुतेः। इति चेन्न पत्नयाः प्रथम धनाधिकारश्रुतेः। यथा याज्ञवल्काः। 'पत्नौ दुहितरश्चैव पितरो भातरस्तथा। तत्सूतो गोत्रजो बन्धुः शिष्यः स. ब्रह्मचारिणः । एषामभावे पूर्वेषां धनभागुत्तरोत्तरः' इति। तथा 'मातामहानां दौहित्राः कुर्बत्यहनि चापरे'। इति ब्रह्मपुराणात् । 'पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । तयोहि मातापितरौ संभूतौ तस्य देहतः। इति मनुवचनेन 'पौत्रदौहित्रसंयुक्खा ये तथा चिरजीविनः। प्रियङ्कराच बालानां ते नराः स्वगंगामिनः'। इति विष्णुधर्मोत्तरेण पौत्रतुल्यलाभिधानाच। तेन यथा पुत्राभावे पौत्रस्तथा. दुहित्रभाव दौहित्रः। न च दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकार इति वाच्यम्। गोत्रवलापेक्षया पिण्डदानादेधनसाध्यत्वात् ऋकथग्राहिणो दुहिदौहित्रयोबलवत्वात्। अतएव दुहिटधनाधिकारे तइनेन मृतोपकारकरणं हेतुरित्याहापस्तम्बः। 'अन्तेवास्यर्थीस्तदर्थेषु धर्मकृत्येषु प्रयोजयेत् दुहितावेति तदर्थेषु मासिकादिना
For Private and Personal Use Only