SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्दितत्त्वम् । ब्यान्नः कृतचूड़स्तु कुर्वीत उदकं पिण्डमेव च । एतच्च पुतरपरम् । 'असंस्कृतः सुतः श्रेष्ठो नापरो वेदपारगः । इति दायभागष्धृतात् । अन्यथा सुतत्वेन विशेषोपादानं व्यर्थ स्यात् । श्राचेऽनुपनीतस्य मन्त्रपाठाधिकारमाह मनुः । 'नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद यावद्देदे न जायते' । अभिव्याहारयेत् वदेदिति यावत् । स्वार्थे णिच् अत्र प्रथमतो ज्येष्ठपुत्त्रः । यथा मरीचिः । 'मृते पितरि पुत्रेण क्रिया काय्या विधानतः । वहवः स्युर्यदा पुत्राः पितुरेव वासिनः । सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् तम् । द्रव्येण चाविभक्तेन सर्वेरेव कृतं भवेत् । तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः । तथाच विष्णुपुराणम् । 'पत्र: पौत्रः प्रपौत्रो वा तद्दद्दा भ्रातृसन्ततिः । सपिण्ड सन्ततिर्वापि क्रिया नृप जायते । एतच षोडशश्रादपर्यन्तम् । तथाच छब्दोगपरिशिष्टम् । 'पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति । पौवेणैकादशाहादि कर्त्तव्यं श्राषोड़शम् । । तत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः । सपिण्डीकरणप्रयन्तमपृथक् कर्त्तव्यमाह लघुहारीत: 'सपिण्डीकरणान्तानि ग्रानि श्राहानि षोड़श | पृथक् नैव सुताः कुर्य्यः पृथक् द्रव्या अपि कचित् । एषामभावे पत्नी तथाच शङ्कः । पितुः पुवेष कर्त्तव्या पिण्डदानोदकक्रिया । तदभावे तु पनी स्यात्तदभावे सहोदरः । भार्य्यापिण्डं पतिर्दद्यात् भवे भाय तथैव च । इति पुत्रधनं पनाभिगामि तदभावे दुहिटग्रामीत्यादिविष्णुादिवचनेन धनाधिकारश्रुतेः । तदभावे इति प्रपौत्रपय्र्यन्ताभावपरं पार्वणपिण्डदाढत्वेन धनाधिकारित्वेन च तेषां बलवत्त्वात् । 'पुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि । पिण्ड दद्यात् जलचैव जलमात्रन्तु पुत्रियो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy