________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
शुद्धितत्त्वम्।
रायष्योषेण धनसमुंहया साप्तजनुषा सप्तजन्मव्यापकेन ईषा अवेन च सम्पदेन हृष्टा भवाम सुभगा लोकस्य प्रिया इति सम्पदेम इति भविष्यत् सामीप्ये वत्त मान इति पाणिनिखरसाझविष्यदर्थे वर्तमानः । नौलहषलक्षणमाह शमः । 'लोहितो यस्तु वर्णेन मूखे पुच्छे च पाण्डरः। खेतः खुरविषावाभ्यां म मोलो हष उच्यते' । वत्सतरौविशेषयति स्मृतिः। 'पप्रती लोहिता पनी पार्खाभ्यां नौलपाण्डरे। पृष्ठतस्तु भवेत् कृष्णा कृषभस्य तु मोक्षणे'। यूपमाह स एव । 'चतुईस्तो भवेद यूपो यन्नक्षसमुद्भवः । वर्तुल: शोभन: मूलः कर्तव्यो वृषमौलिकः'। भविष्र्थ। 'विस्वस्थ वकुलस्यैव कलौ यूपः प्रशखते। शुलवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच च। कौतयेद्वारतञ्चव तथा स्यादक्षयं हविः' इति दानधर्मस्वषोत्सर्गप्रकरणीयवचनात्। अक्षयहविष्कामिन खस्तिवाचनानन्तरं भारतनामोच्चार्यम्। 'यद्रावो कुरुते पाचं माझ परिवन्द्रियैवरन्। महाभारतमाख्याय पूर्वा सध्या विमुञ्चति' इति पादित्यपुराणोक्षप्रातमहाभारतोचारणवत् । रादेशीयप्रसतयस्तु विराटपर्वात्र पाठयन्ति। पत्र प्रमा. दिवरणेऽसुककर्मकतं त्वामहं वृणे इति न युक्तम्। एक. कर्तक एव तुमो विधामात्। एवं कताकतावेक्षण बचकर्म कर्तुं ब्रह्मत्वेन इति मैथिलानां वाक्यरचना सर्वथा दुष्टा। ভাৰমৰ যিমত্ম লঙ্কমযানুরূৱান লক্ষন बेयर्थात् । भिवकर्तकत्वेन तुमोऽसम्भवाच्च। तस्मात् प्रा. कर्मकरणय इत्येव वरपे निर्देश्चम्। पत्र सर्वशाखाधिकरअन्यायेन गुणोपसंहारन्यायेन च पविरासकलाङ्गोपसंहार: कब ति।
पथ प्रेतक्रियाधिकारिणः। धर्मप्रदीपसंवत्सरप्रदीपयोः
For Private and Personal Use Only