________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम्।
३८१
कल्पाते। मनुरपि शूद्रस्य मन्त्र वर्जनकर्मानुष्ठानमाह। 'धमैंवरन्ति धर्मज्ञाः सतां वृत्तिमनुष्ठिताः। मन्त्र वर्ज न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च। ये पुन: शूद्राः स्वधर्म वेदिनो धर्मप्राप्तिकामास्वर्णिकाचारमनिषिद्धमाश्रितास्त नमस्कारेण मन्त्रेण पञ्चयज्ञानहापयेत्' इति याज्ञवल्कावचनात्। नमः स्कारमाण मन्त्र गण मन्त्रान्तररहितेन पञ्चयज्ञादिकुर्वाणान् प्रत्यवायमाप्नुवन्ति ख्यातिञ्च लोके प्रामुवन्ति इति कुल्लूकभट्टः । वसतरीयुक्त वषोत्मगस्य प्रधानत्वादादित्यपुराणेऽपि मन्त्र विना तावन्मानमुक्तम्। यथा 'मुञ्चन्ति वृषभं ये च नौल. चैव सुशोभनम्। लाङ्गलाकर्षसर्वाङ्ग शृङ्गयुक्तं सुशोभनम् । कार्तिक्यां मुञ्चते यस्तु दत्त्वा पापानसंशयः। विवर्षास्त्वथ गुर्विण्यो दद्याद्रावो वृषस्य च'। एवञ्च ब्राह्मण हारा मन्तपाठोपपत्तेः । 'न स्त्रीणामधिकारोऽस्ति शाडेधु पावणादिषु । कन्यादाने वृषोत्सर्ग ह्यधिकारो भवेद्धवम्'। इति वचनात् ब्राह्मणादि स्त्रीणामप्यधिकारः। शिवपुराखे 'स्त्रियः शूद्राश्च लेच्छाच वे चान्ये पापयोनयः। नमस्कारेण मन्त्रेण तदेव फलमाप्नुयुः' इत्यादि छन्दोगपरिशिष्टादौ कर्तृविशेषानभिधानेन सर्वाधिकारित्व प्रतीतेः। एवमेव सुमतिसोपानप्रभू. तयः। कृष्णेनाप्यन्त्यजम्मन इति वर्ण प्रशंसामावपरम्। वृषोमगेंऽनुपनीतस्याप्यधिकारः। न ह्यस्य विद्यते कर्म किञ्चिदामौजिबन्धनात्। अन्यत्रोदककर्म स्वधापिटसंयुभ्यः' इति कल्पतरुकृतवशिष्ठवचनेन प्रतिप्रसवात् ऋगर्यस्तु हे व. मतों वो युष्माकम् एनं युवानं पतिं स्वामिनं ददानौत्यु के प्रार्थयामि तेन वृषेण सह क्रीड़न्तोः खेलयन्त्यश्वरथ मथ हे वत्सतर्यो यूयमपि मानः नास्मत् स्वत्वविषया करिष्यय किन्तु मया त्यक्तव्याः। वयं सुषस्य वत्सतरोणाच त्यागेन
For Private and Personal Use Only