SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० शुहितत्त्वम् । एतयैवेत्युनवकारण सजातीयत्वेन सर्वशाखाप्रत्ययमेकं कम নি ন্যায়সমক্স কামনুনয়নালিনমুনায় मन्तरस्य निवृत्तिः। न वाक्यस्य अतएव पिढदयितापरिशिष्ट प्रकाशशूलपाणिकतपरिशिष्टदीपकलिकाप्रभृतिषु मन्त्रा. भिधानपूर्वकवाक्येन वृषोत्सर्ग इत्यतम्। एवञ्चन्मन्त्रस्य करणत्व. मुपपतम्। अन्यथा ददानीत्यनेन मन्त्रान्तरेणोत्सर्गात् तथात्वम्। मन्त्रान्से कर्मरामिपात इति न्यायस्याप्यबाधः। यन्वान्त सम्पदानमिति सरलात काठकश्रुतेरप्यबाधः । व्यक्तमाहापस्तम्बः । 'मन्बान्ते कर्मादीनि सन्निपातयेदिति' । समग्र मन्त्र पठित्वा कर्म कारयेदित्यर्थः। इति कार्मविपाकः। एवञ्चामुकाकम इति। सोपकरणवत्सतरोचतुष्टय युक्तं वृषमिति चाभिलप्य उत्सर्गः सङ्गच्छते। ततश्च ब्राह्मणेन पठिते मन्चे शूद्रस्यापि वाक्ये नोत्सर्ग इति। एवं प्रधाने स्वामिफलयोगाद् गुणे प्रतिनिधिः परार्थत्वादिति परिभाषापि सङ्गच्छते। एवं वर्षासु रथकारा आदधीत इति प्रत्यक्ष श्रुत्या रथकारस्य मन्त्र पाठपूर्वकाग्निस्थापनरूपाधा बोधिते तत्र विद्याप्रयुक्तिरस्तु इह तु स्मात्तै कर्मणि प्रत्यक्ष श्रुत्यभावात्। न तथा किन्तु कृष्णेनाप्यन्त्य जन्मन इति स्मृत्या शूट्रस्य प्रधाने वृषत्यागेऽधि. काराय श्रुतिरवाधिविषयक व कल्पाते न तु मन्त्रपाठायापि कल्पावे। यथा पितृभ्यो दद्यादित्यत्र बहुवचनेन साहित्यप्रतौतावपि न चतुर्था सहितानां देवतात्वं कल्पाते। किन्तु अत्र पितरो देवता इत्यापस्तववचने देवता इति बहुत्वस्य पुथभिवेशितत्वेन प्रत्येकदेवतात्वस्य प्रतीतस्य अधाधेन पिताणां प्रत्येक देवताल कल्लाते। विलय यति साहित्यन्वभिधानक्रियापेक्षयेत्यु कम्। तहहयापि। 'पमन्वस्व तु शूद्रस्य विप्रो मन्लेख रठाते। इत्वासावानेव प्रधानाधिकारमात्र For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy