SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। ३७ व्रतकालसंख्याम् पात्मनो व्रतम् आत्मसम्बन्धित्वेन प्रामकर्तकत्वेनेति यावत् आदिशेत् उल्लेख कुर्यात् । भवदेव. भट्टेनापि तथा लिखितं यदप्य क्तम् । श्रोत्याचमुककामो रुद्रदैवतं वृषमेनं युवानमित्यादि लौकिकपदमन्त्राभ्यां वृषोत्सर्गवाक्यमिति तत्र वचन विना परस्परावयबोधाय लौकिकपविशिष्ट मन्त्रोल्लेखे मानाभावात्। तथाचानुषङ्गाधिकरणे पार्थसारथिमिश्राः। 'वेदेन लौकिक: शेषो न मृग्यो निष्प्रमाणकः'। माधवाचार्यः । 'वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्चनम्। अन्यशेषोऽपि बुद्धिस्थो लौकिकस्तु न तादृशः' । तस्मादाकाशितत्वेनापि वैदिकमेवानुषज्यते। न तु लौकिकमध्यात्रियते इति वदवापि वैदिकमन्त्रस्य वचनाभावे लौकिकवाक्येनान्वयः। अन्यथा भूःस्वाहेत्यादौ तथात्वापत्तेः । 'भष्टाभिधेनुभिर्युतायतमृभिरनुक्रमात् । निहायणौभिर्धन्याभिः सुरूपाभिः सुशोभितः । सर्वोपकरणोपेतः सर्वशस्य चरो महान्। उत्स्रष्टव्यो विधानेन श्रुतिस्मृति निदर्शनात्' । इति ब्रह्मपुरायोक्तधेनुयुक्तत्वसर्वोपकरणोपेतत्वाद्युल्लेखापत्तेः। पत्र धेनु. पदं वक्ष्यमाणगुर्विण्य इति विशेषणञ्च शाखान्तरोयं कात्यायनसूत्रे वत्मतरीश्रुतेः। यथा पयविन्या: पुत्रो यथे च रूपवान् स्वात्। तमलङ्गत्य यूथमुख्याश्चतस्रोवत्सतर्यस्ताचा. लङ्कत्य एनं युवानं पति वो ददानि तेन क्रौड़न्तोश्चरथ प्रियेण मान: साप्तजनुषासुभगारायष्योषेण समिषा मदेम इत्येतयैव ऋचोत्सृजेरनिति। न चैतदनुसारेण वसतरी. चतुष्टययुक्तमिति सषविशेषणं वाच्यम्। तथात्वे तादृशं द्वषमिति विशिष्टे वो युमाकं वत्सतरोणां पतिमित्यने. नान्वयापत्तेः। प्रागुक्तदोषाच्च। न च कात्यायनी य एवकारवृतेः कैवलमन्त्रणोत्सर्गः न तु वाकोन इति वाचम्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy