________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
१८७ कन्याया रही युः मोदरा: स्वयम्। तदभावे भवेन्मातुस्तद. भावे भवेत् पितुः'। अत्र कमदर्शनात् पूर्ववचने मातापित्रोरित्यत्र पाठक्रमेणाधिकारो न तु इन्दनिर्देशात् समुचितेन । वृहस्पतिः। 'मातुः स्वमा मातुलानौ पिटव्य स्त्री पिटवसा । श्वश्रूः पूर्वजपत्नौ च मातुल्या प्रकीर्तिताः। यदासामौरसो न स्यात् सुतो दौहित्र एव वा। तत्सुतौ वा धनं तासां खस्रीयाद्या: समाप्नुयुः'। औरसपदं कन्यापुत्रोभयपरं सुत इति सपनौपुत्रपरम् । 'मर्वासामकपनौनामका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुवेण प्राह पुत्रवतीर्मनुः' इति मनुस्मृतेः। एकपत्नौनामिति एकः पतिर्यासां ता: न तु सुत. पदमौरस विशेषणं वैयर्थ्यात् सपत्नौपुत्रसद्धावे सस्रीयाद्यधिकारापत्तेश्च तत्सुत इति पौत्रसपत्नीपौत्रपरं न तु दौहित्रपुत्त्रयरं तस्य स्वभोग्यभनु पिण्डदानानधिकारात् अत्र प्रागु. तानुसारात् दौहित्रपय॑न्तानन्तरमेव सपत्नौपुत्रतत्पुत्त्रयोरधिकारः न तु प्रागुक्तभादिपिटपर्यन्ताभावेऽपोति वाच्यं भादीनां धनिभोग्य पार्वण पिण्डदानानधिकारात् तस्मादे. तेषां सपत्नीपौत्रान्तानां तत्सतो वेति वा शब्दसमुच्चितानाम्। 'सामान्यं पुवकन्यानां मृतायां स्त्रीधनं विदुः । अप्रजायां हरे" माता भ्राता पितापि वा' इति देवलोक्तानां भादिपिनपर्यन्तानाच अभाव एव सत्स्वपि खशुर. भ्राटश्वशुरादिषु स्वसौयाद्या इत्यनेन भगिनीसुतभत भागि नेय-भत्तुं ज्येष्ठ कनिष्ठोभयरूपम्राटसुतस्वधाटपुत्र-जामाटदेव. राणां मार स्वस्रादिधनेऽधिकारः अनन्यगतेर्वचनात्। अत्र 'त्रयाणामुदकं काय्यं त्रिन पिण्डः प्रवर्त्तते। चतुर्थः संप्रदा. सैषां पञ्चमो नोपपद्यते' इति दायभागप्रकरणीयमनुस्मृतेः 'पिण्डदोऽशहरः' इति यान्नवल्कीयात् 'मानतुल्याः प्रकी:
For Private and Personal Use Only