________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
दायतत्त्वम्।
मप्रत्तानामवाग्दत्तानां तदभावे त्वप्रतिष्ठितानां वाग्दत्तानाम् ईषदर्थे न तदभावे चकार समुचितानाम ऊढ़ानां स्त्रीधनं दुहि तृणामिति सामान्यत: प्रागुतत्वात् अप्रत्तानामित्यादस्तु। क्रमार्थत्वे नोपसंहारार्थत्वात्। व्यतमाह मनु: 'मातुश्च यौतुकं यत् स्यात् कुमारी भाग एव सः' इति यौतुकपदं युमिश्रणे इत्यस्मात मिई मिथता च स्त्रीपुसयोर्विवाहाद् भवति। यदेतत् हृदयन्तव तदस्तु हृदयं मम यदिदं हटयं मम तदस्तु हृदयं तवेति मन्त्रलिङ्गात् यौतुकं तदिति वाचस्पतिमिश्ररायमुकुटधृतात् यौतुकं यौतुकमपि साधु। परिणयनकाल: परिणयनपूर्वापरोभूतकाल: स च वृद्धिश्राडा. रम्भपत्यभिवादनान्तो विवाहतत्त्वे विकृतः। यत्तु मनुवचन 'स्त्रियांस्तु यद्भवेद वित्त पित्रा दत्तं कथञ्चन। ब्राह्मणी तवरेत् कन्या तदपत्यस्य वा भवेत्' इति तत्पिता दत्त मिति विशेषणाहिवाहसमयादन्यदपि पिटदतं कन्याया एवेत्येतदर्थ ब्राह्मणौपदन्तु कन्यामात्रपरम् । यहा क्षत्रियादिस्त्रीणामनपत्यानां पिटदत्तं धनं सपनौदुहिता ब्राह्मणीकन्या हरेत् न पुनरप्रजस्त्रीधनं भर्तरिति वचनावकाश इति वचनार्थः । तदभावे पुत्राधिकार: 'दुहितृगणामभावे तु रिक्थं पुत्रेषु तद्भवेत्' इति मनुवचनात् एवं पुत्राधिकागत् प्रागदुहिवधिकारविधायकवचनान्तगण्यप्य तहिषयकाणि पुत्राद्यभावे तु ब्राह्मणाविधञ्चकविवाहकालोनं स्त्रोधनं भर्त: अासुरादित्रयविवाहकालोनन्तु मातुम्त दभावे पितुः । यथा मनुः । ब्राह्मादेवार्षगाप्राजापत्येषु यद्धनम् । अतीतायामप्रजायां भर्तुरेव तदिष्यते। यत्तस्याः स्याङनं दत्त विवा हे. वासुरादिषु। प्रतीतायामप्रजायां मातापित्रोस्तदिष्यते । कन्याधनाधिकारे क्रममाह बौधायनः। 'रिक्थं मृताया:
For Private and Personal Use Only