________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
दायतत्त्वम्।
र्तिताः' इत्यनेन स्वस्रीयादौनां पुत्रत्वज्ञापनेन पिण्डदत्तसूच. नस्य दायभागप्रकरणे उपकारतारतम्येन धनाधिकारक्रमजापनेनैक प्रयोजनकत्वात्। 'मातुलो भागिनेयस्य खस्रोयो मातुलस्य च। खशुरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषाञ्चैव भार्याभ्यः स्वसुर्मातुः पितुस्तथा। पिण्डदानन्तु कर्तव्यमिति वेदविदां स्थितिः' इति शातातपवचनात् पिण्ड. दानविशेषेणेव पणामेषामधिकारक्रमः प्रतिपत्तव्यः पाठ. क्रमादर्थक्रमस्य बलवत्त्वात् अन्यथा सर्वशेषे देवराधिकारे महाजनविरोधः स्यात् । तत्र प्रथमं देवरस्तत्पिण्ड तत्तं पिण्डतद्भर्त्तदेयपुरुषत्वयपिण्ड दत्त्वात् सपिण्डत्वाञ्च भ्रास्त्रीधनेऽधिकारी तदभावे नाखशुरदेवरयोः सुतौ तत्पिण्डतहतं. पिण्ड तद्भवं देयपुरुषहयपिण्डदत्वात् सपिण्डत्वाञ्च तयोरभावे तु असपिण्डोऽपि भगिनौपुत्रस्तत्पिण्डतत्पत्तदेयतत्पुत्वादि. पिण्डवयदत्वात्तदभावे भर्तभागिनेयः पुत्वाइणुदुर्बलत्वेन तत्स्थानपातिनोरपि भगिनौपुत्रभतभागिनेययोस्तथैव बला. बलस्य न्याय्यत्वेन तद्वत देयपुरुषवयपिण्ड दत्वात् तत्पिण्ड. दत्वात् तङ्गत पिण्ड दत्वाच मातुलानी धनेऽधिकारी तदभावे धावपुत्रः तत्पिण्ड तत्पुत्रदेयतत्पित्रादिपिण्ड हयदत्वात् पिटवसुर्धनेऽधिकारी तदभावे व शुरयोः पिण्डदानाज्जामाता ख शुधनेऽधिकारोति क्रमः स्वस्रीयाद्या इति तु अधिकारिमानपरं न पाठि कक्रमपरम् एषां षसां प्रातिखिकोक्तानाम. भावे सपिण्डानन्तर्येण श्वशुरादिवदधिकारी न च सपिण्डाभावे माटखसेति वचनं वाच्यम् अस्मिनधिकारिगणे देवरतत्सतम्राटखशरसुतानामधिकारज्ञापनादासबतरवशरमाट. खशरादेः परित्यागादिति।
अथ अपुत्रधनाधिकारिणः। याञवल्करः । 'पत्नी दुहि
For Private and Personal Use Only