________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षातत्त्वम्।
६५३
ऽस्मि सर्वतः। मायामृत्युमहापाशादिमुत्तोऽस्मि शिवोऽस्मि च'। शारदायां 'ब्राह्मणांस्तर्पयेत् पश्चात् भक्ष्यभोज्य सदक्षिणाम्'। शैवे। 'यो गुरुः स शिवः प्रोक्लो यः शिवः स च शङ्करः। शिवविद्यागुरूणाञ्च भेदो नास्ति कथञ्चन। शिवे मन्त्रे गुरौ यस्य भावना सदृशी भवेत् । भोगो मोक्षश्च सिद्धिश्च शीघ्र तस्य भवेत् ध्रुवम्। वस्त्राभरणमाल्यानि शयनान्यासनानि च। श्रेयांसि चात्मनो यानि तानि देयानि वै गुरौ। लोषयेच्च प्रयत्नेन कर्मणा मनसा गिरा'। योगिनीतन्त्रे । 'मन्त्रं दत्त्वा गुरुचव उपवासं यदाचरेत्। मोहान्धकारनरके तमिर्भवति नान्यथा। दीक्षां कृत्वा यदा मन्त्री उपवासं समाचरेत्। तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम्' । उदयोगपर्वणि 'गुरोरप्यवलिप्तस्य का कार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते'।
तत्र प्रयोगः। पूर्वदिने कृतोपवास: कृतहविष्यादिको वा यथाशक्ति सहस्रादिकां सावित्रों जवा परदिने कृतस्नानादिः पुण्याहं स्वस्ति ऋद्विञ्च वाचयित्वा ओं तहिष्णोरित्यनेन विष्णु संस्मत्य ताम्रपाले कुशनयतिलफलपुष्य जलान्यादाय ओं तत्सदद्य अमुके मामि अमुकराशिस्थे आस्करे अमुकपक्षे अमुकतिधावमुकगोवः श्री अमुकदेवशर्मा पापक्षयदिव्यज्ञानलाभकाम: अमुकदेवताया अमुकमन्त्रग्रहणमहं करिष्ये इति सङ्कल्प गुरु वृणुयात् तर क्रमः। उत्तरामुखो गुरोः समोपे आसनमानीय त्रों साधु भवानास्तामिति वदेत् ओं साध्वहमासे इति प्रतिवाक्य तदासने कते गुरुस्तदासने उपविशेत् । ओम् अर्चयिष्यामो भवन्तम् ओम् अर्चय इति प्रतिवचनम्। तत: पाद्यार्थ्याचमनौवगन्धपुष्यवस्त्रालङ्कारादिभिगुरुमभ्यर्य दक्षिण जानु स्पृष्ट्वा प्रोम् अद्येत्यादि मत्सङ्कल्पि
For Private and Personal Use Only