________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६५२
दीक्षातत्त्वम् ।
प्रका
स्तथा । पश्चोपचारैः कुम्भस्थां पूजयेदिष्टदेवताम् । दद्यात् वेद्यां ततस्तस्मै विनीताय प्रयत्नतः । षडुत्रय महातन्त्र | 'गुरुवक्त' निजं वक्त' विभाव्य गुरुरादरात्। गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशोः । मुद्रान्यासादिभिः सार्द्धं दद्यात् मेयं हि वाचिकी' । गुरुः खीयं वक्त गुरुवक्त्रत्वेन विभाव्य शिष्याय दद्यादित्यर्थः । ' दीक्षापरा तथा मन्त्रन्याससंयुक्तविग्रहा । सेयं मन्त्रतनुर्भूत्वा संक्रम' मन्त्रमादरात् । दद्यात् शिष्याय सा दोक्षा मन्त्री मनुविघातिनी' । दक्षिणामूर्त्ति संहितायाम् । 'भूमौ लिखित्वा मन्त्रन्तु पूजयित्वा यथाविधि | जपता मनसा देवि शिष्याय निर्मलात्मने । श्यार्थ जने दद्यात् ऋष्यादिसहितं गुरुः । वशिष्ठसंहि तायाम् । 'ततस्तत् शिष्यशिरसि हस्तं दत्त्वा शतं जपेत् । अष्टोत्तरशतं मन्त्रं दद्यादुदकपूर्वकम्' । क्रमदीपिकायाम् । 'ऋष्यादियुक्तमथ मन्त्रवरं यथावद ब्रूयात् शिशोर्गुरुवर स्त्रिरवामकर्णे । शारदायां 'गुरोर्लवध्वा पुनर्विद्यामष्टकत्वो जपेत् सुधीः । गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया । प्रणमेद्दण्डवदभूमौ गुरु तं देवतात्मकम्। तदा पादाम्बुजइन्द्र' निजमूईनि योजयेत्' । वशिष्ठ: 'आवयोस्तुल्यफलदो भवत्वेवमुदीरयेत् । वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा । न त्वनभ्यर्च भुञ्जीत भगवन्तं त्रिलोचनम्' । अन्यत्राधोक्षजमित्यहः । नारायणीयमहाकपिलपञ्चरात्रे । 'मन्त्र दत्त्वा सहस्रं वै स्खसि देशिको जपेत् । मन्त्रप्रकाशे । 'स सर्वख तदई वा वित्तशाठ्यविवर्जितः । गुरवे दक्षिणां दत्त्वा ततो मन्त्रग्रहो मतः । अन्यत्रापि 'तां वित्तशाठ्य परिहृत्य दक्षिणां दत्त्वा स्वकीयां तनुमर्पयेत् सुधीः । नारायणीयकपिलपञ्चरात्रयोः । ' त्वत्प्रसादादहं मुक्तः कृतकृत्यो.
a
For Private and Personal Use Only