________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
दौचातत्वम्।
तामुकदेवताया अमुकमन्त्रग्रहणकमणि अमुकगोत्रममुकप्रवरम् अमुकदेवशर्माणं गुरुत्वेन भवन्तमहं वृणे। ओं वृतो. ऽस्मीति प्रतिवचनं कृताञ्जलि: ओं यथाविहितं तकर्म कुरु । ओं यथाज्ञानं करवाणोति प्रतिवचनम्। ततो गुरुः सामा. न्याध्यकत्वा तज्जलेनास्त्राय फट् इति हारमभ्युच्य ओं हार. देवताभ्यो नम इति संपूज्य वामाङ्ग स्पृशन् दक्षिणाङ्ग सङ्कोचयन् दक्षिणपादपुरःसरं मण्डपे प्रविश्य ओं वास्तुपुरुषाय नम: ओं ब्रह्मणे नम इति नैऋत्यां संपूज्य निर्निमेषदृष्ट्या देयमन्त्रेण दिव्यान् अस्त्राय फट इति जलेनान्तरीक्षगान् फडिति वामपाणिघातैस्त्रिभिभीमान् विघ्नाविःसायं फडिति सप्तमन्त्रितान् विकिरानादाय ओम् अपसर्पवित्यादिना चतुर्दिक्षु विनानुमायं ओं ह्रीं आधारशक्तिकमलासनाय नम इत्यासनं संपूज्य श्रोम आसनमन्त्रस्य मेरुपृष्ठ ऋषिरित्यादिना प्रामुख उदम खो वा बन्धपद्मासनो मौनो दक्षिणभागे पूजाद्रव्याणि वामभागे जलं स्थापयित्वा कृताञ्जलिपुटो भूत्वा वामदक्षिणमस्तकेषु यथाक्रमं गुरुत्रयगणपतिदेवता नत्वा फडिति गन्धपुष्याभ्यां करौ संशोध्य देयमन्त्रण वामे क्षिप्वा ऊोडतालत्रयं दत्त्वा छोटिकाभिर्दशदिगबन्धनं कृत्वा रमिति जलधारया वह्निप्राकारं विचिन्त्य भूतशुद्धि कुर्यात् यथा। सोऽहमिति मन्त्रेण सुसुम्ना वमना दीपकलिकाकारजीवात्मानं हृदयाम्भोजात् पृथिव्यप्तेजोवायाकाशानि शब्दस्पर्शरूपरसगन्धेषु तन्मात्ररूपेषु लीनानि तन्मानाण्यपि भौतिकान्य हङ्कारे वाक्पाणिपादपायपस्थकर्मेन्द्रियाणि त्वक्चक्षुः श्रोत्रजिह्वानासिकाज्ञानेन्द्रियाणि उभयात्मकमनवाहङ्गारेऽहङ्कारं महत्तले महत्तत्त्वञ्च प्रकृती कुण्डलिनौरूपायां तन्मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशडाचाख्यानि
For Private and Personal Use Only