________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षातत्त्वम्।
६५५
षट्चक्राणि भित्त्वा कुण्डलिन्या सह शिरोऽवस्थितसहस्रदलकमलोदरवर्तिचन्द्रमण्डलान्तर्गतपरमात्मनि संयोज्य नाभिस्थेन यमिति वायुवीजोत्थेन वायुना सकलं संशोथ हृदयस्थ न रमिति वह्निवौजोत्थेन वह्निना पाएपुरुषं संदह्य दोषान् दहेत्। लमिति वायुवीजोत्थेन वायुना भला प्रोत्सायं वायुना वमिति वरुणवीजोत्थेन चन्द्रमण्डल विगलदमृतधारया सपाद. समस्तं देवतारूपं देहसम्पाद्यात्मादीनि स्वखस्थाने संस्थाप्य जीवात्मानं हृदयाम्भोजे हंस इति मन्त्रण नयेत्। ततो ऋष्यादिन्यासः। यथा गोपाले। शिरसि नारद ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदि श्रीकृष्णाय देवतायै नमः एवमन्यत्र यथायथमूहनीयम्। ततः प्राणायामः। यथा तत्तन्मन्त्रण षोड़शधा जप्तेन दक्षिणानासां कृत्वा वामनासया वायूत्तोलनरूपं नासिके धृत्वा चतुःषष्टिवारजपेन वायुधारण. रूपं कुम्भकं कृत्वा वामनासां धृत्वा दक्षिणनासया हाविंशद्वारजपेन त्यागरूपं रेचकं कुयात्। पुनर्वामनासया पूरकम् उभाभ्यां कुम्भकं दक्षिणया रेचकमिति। ततो माटका. न्यासः यथा अं नम इति ललाटे इत्यादि त: करन्यासः । गोपाले यथा लो अङ्गष्ठाभ्यां नम इत्यादि। ततोऽङ्गन्यासः । गोपाले क्लों हृदयाय नम इत्यादि अन्यत्र यथायथमूह्यम् । ततः पौठन्यासः । ओं धर्माय नम इति दक्षिणांशे एवं सर्वत्र ओङ्कारादि नमोऽन्तेन ज्ञानाय वामांशे। वैराग्याय ऐवय्याय जरुहये। मुखे अधर्माय वामपावं अज्ञानाय नाभौ अवै. राग्याय दक्षिणपाचे अनेश्वयाय हृदि अनन्ताय पद्माय अं सूर्यमण्डलाय हादशकलात्मने उ सोममण्डलाय षोड़शकला. स्मने मं वह्निमण्डलाय दशकलात्मने सं सत्वाय रं रजसे त तमसे आं आत्मने अं अन्तरात्मने पं परमात्मने ह्रीं जानात्मने
For Private and Personal Use Only