SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वासरे' । सायं प्रातरिति रात्रिदिवोपलचणम्। 'सुनिभिर्डिरशनमुक्त' विप्राणां मय वासिनां नित्यम् । अहनि च तथा तमखिन्यां सार्वप्रहरयामान्तः' इति छन्दोगपरिशिष्टैकवाक्यत्वात् । अतएव खण्ड तिथे रम्य हो रात्रत्व कीर्त्तनम् अहोरात्रसाध्यकर्माङ्गत्वार्थम् । तथाच विष्णुधर्मोत्तरे । 'सातिथिस्तदहोरात्रं यस्यामभ्युदितोरविः । तया कर्माणि कुर्वीत हासवृही न कारणम् । सा तिथिस्तदहोरात्रं यस्यामस्तमितोरविः । तया कर्माणि कुर्वीत ह्रासवडी न कारणम् । शुक्लपचे तिथिग्रीवा यस्यामभ्युदितोरविः । कृष्णपचे तिथिर्ब्राह्या यस्यामस्तमितोरविः । तच तिष्यान्तरसहायभावं विना प्रायो न सम्भवति श्रतएव गृह्यपरिशिष्ट युग्माग्नीत्यभिधाय तिथ्योयुग्म' महाफलमित्युक्तम् अस्य प्रयोजनन्तु तिथेः खण्डविशेषनियमनम् । स्वतिष्या कर्मानिर्वाहे सहायभावेनान्यतिष्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च । एवञ्च प्रातःकाले तत्तिष्यलाभे तिथ्यन्तरेऽप्युपवाससङ्कल्पः अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भात्वात् । संवत्सर प्रदीपेऽपि 'प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं वुध आचरेत्' इत्युक्तम् । अत्र च कर्मण स्तावद - पूर्वजनकत्व न प्राधान्यम् । तिथ्यादेर्गुणत्वेन क्वचिदुपलचणत्वमाह गर्गः । 'तिथिनचववारादिसाधनं पुण्यपापयोः । प्रधानगुणभावेन स्वातन्त्रेण न ते क्षमाः' इति प्रधानस्य कर्मणोगुणभावेनाङ्गत्वेन । एवच्च निराहारपदस्योपवासपरत्वेन कलष्वाधिकरणन्यायानैकादशौक्षणमतिवाह्य भोजनम् । किन्त्वेकादश्यामिति विहितैकादशीयुक्ता होरात्रपरम् । अथ कलष्नाधिकरणम् । तत्र श्रुतिः । 'न कलनं भक्षयेत्' इति कलष्चभक्षणाभावविषयकं काय्र्यमित्यर्थः । तत्र कालविशेषानुपादानाविषिध्यमान क्रियायां प्रवृत्ति For Private and Personal Use Only ·
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy